लूका 17:34 - सत्यवेदः। Sanskrit NT in Devanagari युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মানহং ৱচ্মি তস্যাং ৰাত্ৰৌ শয্যৈকগতযো ৰ্লোকযোৰেকো ধাৰিষ্যতে পৰস্ত্যক্ষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মানহং ৱচ্মি তস্যাং রাত্রৌ শয্যৈকগতযো র্লোকযোরেকো ধারিষ্যতে পরস্ত্যক্ষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာနဟံ ဝစ္မိ တသျာံ ရာတြော် ၑယျဲကဂတယော ရ္လောကယောရေကော ဓာရိၐျတေ ပရသ္တျက္ၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAnahaM vacmi tasyAM rAtrau zayyaikagatayO rlOkayOrEkO dhAriSyatE parastyakSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માનહં વચ્મિ તસ્યાં રાત્રૌ શય્યૈકગતયો ર્લોકયોરેકો ધારિષ્યતે પરસ્ત્યક્ષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAnahaM vacmi tasyAM rAtrau zayyaikagatayo rlokayoreko dhAriSyate parastyakSyate| |
पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।
ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।
यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,