ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 17:33 - सत्यवेदः। Sanskrit NT in Devanagari

यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যঃ প্ৰাণান্ ৰক্ষিতুং চেষ্টিষ্যতে স প্ৰাণান্ হাৰযিষ্যতি যস্তু প্ৰাণান্ হাৰযিষ্যতি সএৱ প্ৰাণান্ ৰক্ষিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যঃ প্রাণান্ রক্ষিতুং চেষ্টিষ্যতে স প্রাণান্ হারযিষ্যতি যস্তু প্রাণান্ হারযিষ্যতি সএৱ প্রাণান্ রক্ষিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယး ပြာဏာန် ရက္ၐိတုံ စေၐ္ဋိၐျတေ သ ပြာဏာန် ဟာရယိၐျတိ ယသ္တု ပြာဏာန် ဟာရယိၐျတိ သဧဝ ပြာဏာန် ရက္ၐိၐျတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yaH prANAn rakSituM cESTiSyatE sa prANAn hArayiSyati yastu prANAn hArayiSyati saEva prANAn rakSiSyati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યઃ પ્રાણાન્ રક્ષિતું ચેષ્ટિષ્યતે સ પ્રાણાન્ હારયિષ્યતિ યસ્તુ પ્રાણાન્ હારયિષ્યતિ સએવ પ્રાણાન્ રક્ષિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yaH prANAn rakSituM ceSTiSyate sa prANAn hArayiSyati yastu prANAn hArayiSyati saeva prANAn rakSiSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 17:33
7 अन्तरसन्दर्भाः  

यः स्वप्राणानवति, स तान् हारयिष्यते, यस्तु मत्कृते स्वप्राणान् हारयति, स तानवति।


यतो यः प्राणान् रक्षितुमिच्छति, स तान् हारयिष्यति, किन्तु यो मदर्थं निजप्राणान् हारयति, स तान् प्राप्स्यति।


युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते।


यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति।


त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।