इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,
लूका 17:29 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যদা লোট্ সিদোমো নিৰ্জগাম তদা নভসঃ সগন্ধকাগ্নিৱৃষ্টি ৰ্ভূৎৱা সৰ্ৱ্ৱং ৱ্যনাশযৎ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যদা লোট্ সিদোমো নির্জগাম তদা নভসঃ সগন্ধকাগ্নিৱৃষ্টি র্ভূৎৱা সর্ৱ্ৱং ৱ্যনাশযৎ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယဒါ လောဋ် သိဒေါမော နိရ္ဇဂါမ တဒါ နဘသး သဂန္ဓကာဂ္နိဝၖၐ္ဋိ ရ္ဘူတွာ သရွွံ ဝျနာၑယတ္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yadA lOT sidOmO nirjagAma tadA nabhasaH sagandhakAgnivRSTi rbhUtvA sarvvaM vyanAzayat સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યદા લોટ્ સિદોમો નિર્જગામ તદા નભસઃ સગન્ધકાગ્નિવૃષ્ટિ ર્ભૂત્વા સર્વ્વં વ્યનાશયત્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yadA loT sidomo nirjagAma tadA nabhasaH sagandhakAgnivRSTi rbhUtvA sarvvaM vyanAzayat |
इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,
सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्;
अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।
ततस्तयोः प्रभुरपि यस्यां महापुर्य्यां क्रुशे हतो ऽर्थतो यस्याः पारमार्थिकनामनी सिदोमं मिसरश्चेति तस्या महापुर्य्यांः सन्निवेशे तयोः कुणपे स्थास्यतः।
सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।
ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।