तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।
लूका 17:13 - सत्यवेदः। Sanskrit NT in Devanagari दूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দূৰে তিষ্ঠনত উচ্চৈ ৰ্ৱক্তুমাৰেভিৰে, হে প্ৰভো যীশো দযস্ৱাস্মান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দূরে তিষ্ঠনত উচ্চৈ র্ৱক্তুমারেভিরে, হে প্রভো যীশো দযস্ৱাস্মান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒူရေ တိၐ္ဌနတ ဥစ္စဲ ရွက္တုမာရေဘိရေ, ဟေ ပြဘော ယီၑော ဒယသွာသ္မာန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script dUrE tiSThanata uccai rvaktumArEbhirE, hE prabhO yIzO dayasvAsmAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દૂરે તિષ્ઠનત ઉચ્ચૈ ર્વક્તુમારેભિરે, હે પ્રભો યીશો દયસ્વાસ્માન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dUre tiSThanata uccai rvaktumArebhire, he prabho yIzo dayasvAsmAn| |
तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।
ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचैराहूयन्तौ तत्पश्चाद् वव्रजतुः।
भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
ततः शिमोन बभाषे, हे गुरो यद्यपि वयं कृत्स्नां यामिनीं परिश्रम्य मत्स्यैकमपि न प्राप्तास्तथापि भवतो निदेशतो जालं क्षिपामः।