किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
लूका 16:7 - सत्यवेदः। Sanskrit NT in Devanagari पश्चादन्यमेकं पप्रच्छ, त्वत्तो मे प्रभुणा कति प्राप्यम्? ततः सोवादीद् एकशताढकगोधूमाः; तदा स कथयामास, तव पत्रमानीय अशीतिं लिख। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাদন্যমেকং পপ্ৰচ্ছ, ৎৱত্তো মে প্ৰভুণা কতি প্ৰাপ্যম্? ততঃ সোৱাদীদ্ একশতাঢকগোধূমাঃ; তদা স কথযামাস, তৱ পত্ৰমানীয অশীতিং লিখ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাদন্যমেকং পপ্রচ্ছ, ৎৱত্তো মে প্রভুণা কতি প্রাপ্যম্? ততঃ সোৱাদীদ্ একশতাঢকগোধূমাঃ; তদা স কথযামাস, তৱ পত্রমানীয অশীতিং লিখ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာဒနျမေကံ ပပြစ္ဆ, တွတ္တော မေ ပြဘုဏာ ကတိ ပြာပျမ်? တတး သောဝါဒီဒ် ဧကၑတာဎကဂေါဓူမား; တဒါ သ ကထယာမာသ, တဝ ပတြမာနီယ အၑီတိံ လိခ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAdanyamEkaM papraccha, tvattO mE prabhuNA kati prApyam? tataH sOvAdId EkazatAPhakagOdhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાદન્યમેકં પપ્રચ્છ, ત્વત્તો મે પ્રભુણા કતિ પ્રાપ્યમ્? તતઃ સોવાદીદ્ એકશતાઢકગોધૂમાઃ; તદા સ કથયામાસ, તવ પત્રમાનીય અશીતિં લિખ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAdanyamekaM papraccha, tvatto me prabhuNA kati prApyam? tataH sovAdId ekazatADhakagodhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha| |
किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
ततः स उवाच, एकशताढकतैलानि; तदा गृहकार्य्याधीशः प्रोवाच, तव पत्रमानीय शीघ्रमुपविश्य तत्र पञ्चाशतं लिख।
तेनैव प्रभुस्तमयथार्थकृतम् अधीशं तद्बुद्धिनैपुण्यात् प्रशशंस; इत्थं दीप्तिरूपसन्तानेभ्य एतत्संसारस्य सन्ताना वर्त्तमानकालेऽधिकबुद्धिमन्तो भवन्ति।
मन्दिरे स्थित्वा प्रार्थनोपवासैर्दिवानिशम् ईश्वरम् असेवत सापि स्त्री तस्मिन् समये मन्दिरमागत्य
अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।