ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 16:6 - सत्यवेदः। Sanskrit NT in Devanagari

ततः स उवाच, एकशताढकतैलानि; तदा गृहकार्य्याधीशः प्रोवाच, तव पत्रमानीय शीघ्रमुपविश्य तत्र पञ्चाशतं लिख।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ স উৱাচ, একশতাঢকতৈলানি; তদা গৃহকাৰ্য্যাধীশঃ প্ৰোৱাচ, তৱ পত্ৰমানীয শীঘ্ৰমুপৱিশ্য তত্ৰ পঞ্চাশতং লিখ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ স উৱাচ, একশতাঢকতৈলানি; তদা গৃহকার্য্যাধীশঃ প্রোৱাচ, তৱ পত্রমানীয শীঘ্রমুপৱিশ্য তত্র পঞ্চাশতং লিখ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သ ဥဝါစ, ဧကၑတာဎကတဲလာနိ; တဒါ ဂၖဟကာရျျာဓီၑး ပြောဝါစ, တဝ ပတြမာနီယ ၑီဃြမုပဝိၑျ တတြ ပဉ္စာၑတံ လိခ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sa uvAca, EkazatAPhakatailAni; tadA gRhakAryyAdhIzaH prOvAca, tava patramAnIya zIghramupavizya tatra panjcAzataM likha|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સ ઉવાચ, એકશતાઢકતૈલાનિ; તદા ગૃહકાર્ય્યાધીશઃ પ્રોવાચ, તવ પત્રમાનીય શીઘ્રમુપવિશ્ય તત્ર પઞ્ચાશતં લિખ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sa uvAca, ekazatADhakatailAni; tadA gRhakAryyAdhIzaH provAca, tava patramAnIya zIghramupavizya tatra paJcAzataM likha|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 16:6
7 अन्तरसन्दर्भाः  

तदनन्तरं सन्ध्यायां सत्यां सएव द्राक्षाक्षेत्रपतिरध्यक्षं गदिवान्, कृषकान् आहूय शेषजनमारभ्य प्रथमं यावत् तेभ्यो भृतिं देहि।


यदि च परधनेन यूयम् अविश्वास्या भवथ तर्हि युष्माकं स्वकीयधनं युष्मभ्यं को दास्यति?


पश्चात् स स्वप्रभोरेकैकम् अधमर्णम् आहूय प्रथमं पप्रच्छ, त्वत्तो मे प्रभुणा कति प्राप्यम्?


पश्चादन्यमेकं पप्रच्छ, त्वत्तो मे प्रभुणा कति प्राप्यम्? ततः सोवादीद् एकशताढकगोधूमाः; तदा स कथयामास, तव पत्रमानीय अशीतिं लिख।


अतो वदामि यूयमप्ययथार्थेन धनेन मित्राणि लभध्वं ततो युष्मासु पदभ्रष्टेष्वपि तानि चिरकालम् आश्रयं दास्यन्ति।


तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाढकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्।


किमपि नापहरेयुः किन्तु पूर्णां सुविश्वस्ततां प्रकाशयेयुरिति तान् आदिश। यत एवम्प्रकारेणास्मकं त्रातुरीश्वरस्य शिक्षा सर्व्वविषये तै र्भूषितव्या।