आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।
लूका 16:5 - सत्यवेदः। Sanskrit NT in Devanagari पश्चात् स स्वप्रभोरेकैकम् अधमर्णम् आहूय प्रथमं पप्रच्छ, त्वत्तो मे प्रभुणा कति प्राप्यम्? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ স স্ৱপ্ৰভোৰেকৈকম্ অধমৰ্ণম্ আহূয প্ৰথমং পপ্ৰচ্ছ, ৎৱত্তো মে প্ৰভুণা কতি প্ৰাপ্যম্? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ স স্ৱপ্রভোরেকৈকম্ অধমর্ণম্ আহূয প্রথমং পপ্রচ্ছ, ৎৱত্তো মে প্রভুণা কতি প্রাপ্যম্? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သ သွပြဘောရေကဲကမ် အဓမရ္ဏမ် အာဟူယ ပြထမံ ပပြစ္ဆ, တွတ္တော မေ ပြဘုဏာ ကတိ ပြာပျမ်? satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sa svaprabhOrEkaikam adhamarNam AhUya prathamaM papraccha, tvattO mE prabhuNA kati prApyam? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સ સ્વપ્રભોરેકૈકમ્ અધમર્ણમ્ આહૂય પ્રથમં પપ્રચ્છ, ત્વત્તો મે પ્રભુણા કતિ પ્રાપ્યમ્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt sa svaprabhorekaikam adhamarNam AhUya prathamaM papraccha, tvatto me prabhuNA kati prApyam? |
आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।
किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
अतएव मयि गृहकार्य्याधीशपदात् च्युते सति यथा लोका मह्यम् आश्रयं दास्यन्ति तदर्थं यत्कर्म्म मया करणीयं तन् निर्णीयते।
ततः स उवाच, एकशताढकतैलानि; तदा गृहकार्य्याधीशः प्रोवाच, तव पत्रमानीय शीघ्रमुपविश्य तत्र पञ्चाशतं लिख।