तदनन्तरं सन्ध्यायां सत्यां सएव द्राक्षाक्षेत्रपतिरध्यक्षं गदिवान्, कृषकान् आहूय शेषजनमारभ्य प्रथमं यावत् तेभ्यो भृतिं देहि।
लूका 16:3 - सत्यवेदः। Sanskrit NT in Devanagari तदा स गृहकार्य्याधीशो मनसा चिन्तयामास, प्रभु र्यदि मां गृहकार्य्याधीशपदाद् भ्रंशयति तर्हि किं करिष्येऽहं? मृदं खनितुं मम शक्ति र्नास्ति भिक्षितुञ्च लज्जिष्येऽहं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স গৃহকাৰ্য্যাধীশো মনসা চিন্তযামাস, প্ৰভু ৰ্যদি মাং গৃহকাৰ্য্যাধীশপদাদ্ ভ্ৰংশযতি তৰ্হি কিং কৰিষ্যেঽহং? মৃদং খনিতুং মম শক্তি ৰ্নাস্তি ভিক্ষিতুঞ্চ লজ্জিষ্যেঽহং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স গৃহকার্য্যাধীশো মনসা চিন্তযামাস, প্রভু র্যদি মাং গৃহকার্য্যাধীশপদাদ্ ভ্রংশযতি তর্হি কিং করিষ্যেঽহং? মৃদং খনিতুং মম শক্তি র্নাস্তি ভিক্ষিতুঞ্চ লজ্জিষ্যেঽহং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဂၖဟကာရျျာဓီၑော မနသာ စိန္တယာမာသ, ပြဘု ရျဒိ မာံ ဂၖဟကာရျျာဓီၑပဒါဒ် ဘြံၑယတိ တရှိ ကိံ ကရိၐျေ'ဟံ? မၖဒံ ခနိတုံ မမ ၑက္တိ ရ္နာသ္တိ ဘိက္ၐိတုဉ္စ လဇ္ဇိၐျေ'ဟံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa gRhakAryyAdhIzO manasA cintayAmAsa, prabhu ryadi mAM gRhakAryyAdhIzapadAd bhraMzayati tarhi kiM kariSyE'haM? mRdaM khanituM mama zakti rnAsti bhikSitunjca lajjiSyE'haM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ ગૃહકાર્ય્યાધીશો મનસા ચિન્તયામાસ, પ્રભુ ર્યદિ માં ગૃહકાર્ય્યાધીશપદાદ્ ભ્રંશયતિ તર્હિ કિં કરિષ્યેઽહં? મૃદં ખનિતું મમ શક્તિ ર્નાસ્તિ ભિક્ષિતુઞ્ચ લજ્જિષ્યેઽહં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa gRhakAryyAdhIzo manasA cintayAmAsa, prabhu ryadi mAM gRhakAryyAdhIzapadAd bhraMzayati tarhi kiM kariSye'haM? mRdaM khanituM mama zakti rnAsti bhikSituJca lajjiSye'haM| |
तदनन्तरं सन्ध्यायां सत्यां सएव द्राक्षाक्षेत्रपतिरध्यक्षं गदिवान्, कृषकान् आहूय शेषजनमारभ्य प्रथमं यावत् तेभ्यो भृतिं देहि।
अथ ते यिरीहोनगरं प्राप्तास्तस्मात् शिष्यै र्लोकैश्च सह यीशो र्गमनकाले टीमयस्य पुत्रो बर्टीमयनामा अन्धस्तन्मार्गपार्श्वे भिक्षार्थम् उपविष्टः।
ततः स मनसा चिन्तयित्वा कथयाम्बभूव ममैतानि समुत्पन्नानि द्रव्याणि स्थापयितुं स्थानं नास्ति किं करिष्यामि?
तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।
सर्व्वाङ्गे क्षतयुक्त इलियासरनामा कश्चिद् दरिद्रस्तस्य धनवतो भोजनपात्रात् पतितम् उच्छिष्टं भोक्तुं वाञ्छन् तस्य द्वारे पतित्वातिष्ठत्;
कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।
अतएव मयि गृहकार्य्याधीशपदात् च्युते सति यथा लोका मह्यम् आश्रयं दास्यन्ति तदर्थं यत्कर्म्म मया करणीयं तन् निर्णीयते।
ततः स प्राड्विवाकः कियद्दिनानि न तदङ्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये
अपरञ्च समीपवासिनो लोका ये च तं पूर्व्वमन्धम् अपश्यन् ते बक्त्तुम् आरभन्त योन्धलोको वर्त्मन्युपविश्याभिक्षत स एवायं जनः किं न भवति?
तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।
तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।
युष्मन्मध्ये ऽविहिताचारिणः केऽपि जना विद्यन्ते ते च कार्य्यम् अकुर्व्वन्त आलस्यम् आचरन्तीत्यस्माभिः श्रूयते।