यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।
लूका 15:30 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তৱ যঃ পুত্ৰো ৱেশ্যাগমনাদিভিস্তৱ সম্পত্তিম্ অপৱ্যযিতৱান্ তস্মিন্নাগতমাত্ৰে তস্যৈৱ নিমিত্তং পুষ্টং গোৱৎসং মাৰিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তৱ যঃ পুত্রো ৱেশ্যাগমনাদিভিস্তৱ সম্পত্তিম্ অপৱ্যযিতৱান্ তস্মিন্নাগতমাত্রে তস্যৈৱ নিমিত্তং পুষ্টং গোৱৎসং মারিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တဝ ယး ပုတြော ဝေၑျာဂမနာဒိဘိသ္တဝ သမ္ပတ္တိမ် အပဝျယိတဝါန် တသ္မိန္နာဂတမာတြေ တသျဲဝ နိမိတ္တံ ပုၐ္ဋံ ဂေါဝတ္သံ မာရိတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તવ યઃ પુત્રો વેશ્યાગમનાદિભિસ્તવ સમ્પત્તિમ્ અપવ્યયિતવાન્ તસ્મિન્નાગતમાત્રે તસ્યૈવ નિમિત્તં પુષ્ટં ગોવત્સં મારિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu tava yaH putro vezyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtre tasyaiva nimittaM puSTaM govatsaM mAritavAn| |
यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।
ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव।
किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।
ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।