ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 15:16 - सत्यवेदः। Sanskrit NT in Devanagari

केनापि तस्मै भक्ष्यादानात् स शूकरफलवल्कलेन पिचिण्डपूरणां ववाञ्छ।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কেনাপি তস্মৈ ভক্ষ্যাদানাৎ স শূকৰফলৱল্কলেন পিচিণ্ডপূৰণাং ৱৱাঞ্ছ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কেনাপি তস্মৈ ভক্ষ্যাদানাৎ স শূকরফলৱল্কলেন পিচিণ্ডপূরণাং ৱৱাঞ্ছ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကေနာပိ တသ္မဲ ဘက္ၐျာဒါနာတ် သ ၑူကရဖလဝလ္ကလေန ပိစိဏ္ဍပူရဏာံ ဝဝါဉ္ဆ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kEnApi tasmai bhakSyAdAnAt sa zUkaraphalavalkalEna piciNPapUraNAM vavAnjcha|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કેનાપિ તસ્મૈ ભક્ષ્યાદાનાત્ સ શૂકરફલવલ્કલેન પિચિણ્ડપૂરણાં વવાઞ્છ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kenApi tasmai bhakSyAdAnAt sa zUkaraphalavalkalena piciNDapUraNAM vavAJcha|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 15:16
13 अन्तरसन्दर्भाः  

अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।


ततः परं स गत्वा तद्देशीयं गृहस्थमेकम् आश्रयत; ततः सतं शूकरव्रजं चारयितुं प्रान्तरं प्रेषयामास।


शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।