अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
लूका 15:16 - सत्यवेदः। Sanskrit NT in Devanagari केनापि तस्मै भक्ष्यादानात् स शूकरफलवल्कलेन पिचिण्डपूरणां ववाञ्छ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কেনাপি তস্মৈ ভক্ষ্যাদানাৎ স শূকৰফলৱল্কলেন পিচিণ্ডপূৰণাং ৱৱাঞ্ছ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কেনাপি তস্মৈ ভক্ষ্যাদানাৎ স শূকরফলৱল্কলেন পিচিণ্ডপূরণাং ৱৱাঞ্ছ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကေနာပိ တသ္မဲ ဘက္ၐျာဒါနာတ် သ ၑူကရဖလဝလ္ကလေန ပိစိဏ္ဍပူရဏာံ ဝဝါဉ္ဆ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kEnApi tasmai bhakSyAdAnAt sa zUkaraphalavalkalEna piciNPapUraNAM vavAnjcha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કેનાપિ તસ્મૈ ભક્ષ્યાદાનાત્ સ શૂકરફલવલ્કલેન પિચિણ્ડપૂરણાં વવાઞ્છ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kenApi tasmai bhakSyAdAnAt sa zUkaraphalavalkalena piciNDapUraNAM vavAJcha| |
अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
ततः परं स गत्वा तद्देशीयं गृहस्थमेकम् आश्रयत; ततः सतं शूकरव्रजं चारयितुं प्रान्तरं प्रेषयामास।
शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।