लूका 14:27 - सत्यवेदः। Sanskrit NT in Devanagari यः कश्चित् स्वीयं क्रुशं वहन् मम पश्चान्न गच्छति, सोपि मम शिष्यो भवितुं न शक्ष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চিৎ স্ৱীযং ক্ৰুশং ৱহন্ মম পশ্চান্ন গচ্ছতি, সোপি মম শিষ্যো ভৱিতুং ন শক্ষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চিৎ স্ৱীযং ক্রুশং ৱহন্ মম পশ্চান্ন গচ্ছতি, সোপি মম শিষ্যো ভৱিতুং ন শক্ষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စိတ် သွီယံ ကြုၑံ ဝဟန် မမ ပၑ္စာန္န ဂစ္ဆတိ, သောပိ မမ ၑိၐျော ဘဝိတုံ န ၑက္ၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sOpi mama ziSyO bhavituM na zakSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચિત્ સ્વીયં ક્રુશં વહન્ મમ પશ્ચાન્ન ગચ્છતિ, સોપિ મમ શિષ્યો ભવિતું ન શક્ષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sopi mama ziSyo bhavituM na zakSyati| |
किन्तु तस्य मनसि मूलाप्रविष्टत्वात् स किञ्चित्कालमात्रं स्थिरस्तिष्ठति; पश्चात तत्कथाकारणात् कोपि क्लेस्ताडना वा चेत् जायते, तर्हि स तत्क्षणाद् विघ्नमेति।
तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव।
ततः परं सेकन्दरस्य रुफस्य च पिता शिमोन्नामा कुरीणीयलोक एकः कुतश्चिद् ग्रामादेत्य पथि याति तं ते यीशोः क्रुशं वोढुं बलाद् दध्नुः।
दुर्गनिर्म्माणे कतिव्ययो भविष्यति, तथा तस्य समाप्तिकरणार्थं सम्पत्तिरस्ति न वा, प्रथममुपविश्य एतन्न गणयति, युष्माकं मध्य एतादृशः कोस्ति?
ततः परं यीशुः क्रुशं वहन् शिरःकपालम् अर्थाद् यद् इब्रीयभाषया गुल्गल्तां वदन्ति तस्मिन् स्थान उपस्थितः।
बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।
तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।
परन्तु यावन्तो लोकाः ख्रीष्टेन यीशुनेश्वरभक्तिम् आचरितुम् इच्छन्ति तेषां सर्व्वेषाम् उपद्रवो भविष्यति।