तस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।
लूका 14:24 - सत्यवेदः। Sanskrit NT in Devanagari अहं युष्मभ्यं कथयामि, पूर्व्वनिमन्त्रितानमेकोपि ममास्य रात्रिभोज्यस्यास्वादं न प्राप्स्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যুষ্মভ্যং কথযামি, পূৰ্ৱ্ৱনিমন্ত্ৰিতানমেকোপি মমাস্য ৰাত্ৰিভোজ্যস্যাস্ৱাদং ন প্ৰাপ্স্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যুষ্মভ্যং কথযামি, পূর্ৱ্ৱনিমন্ত্রিতানমেকোপি মমাস্য রাত্রিভোজ্যস্যাস্ৱাদং ন প্রাপ্স্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယုၐ္မဘျံ ကထယာမိ, ပူရွွနိမန္တြိတာနမေကောပိ မမာသျ ရာတြိဘောဇျသျာသွာဒံ န ပြာပ္သျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yuSmabhyaM kathayAmi, pUrvvanimantritAnamEkOpi mamAsya rAtribhOjyasyAsvAdaM na prApsyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યુષ્મભ્યં કથયામિ, પૂર્વ્વનિમન્ત્રિતાનમેકોપિ મમાસ્ય રાત્રિભોજ્યસ્યાસ્વાદં ન પ્રાપ્સ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM yuSmabhyaM kathayAmi, pUrvvanimantritAnamekopi mamAsya rAtribhojyasyAsvAdaM na prApsyati| |
तस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।
ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।
तदा प्रभुः पुन र्दासायाकथयत्, राजपथान् वृक्षमूलानि च यात्वा मदीयगृहपूरणार्थं लोकानागन्तुं प्रवर्त्तय।
जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति।
यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति।
ततः परं यीशुः पुनरुदितवान् अधुनाहं गच्छामि यूयं मां गवेषयिष्यथ किन्तु निजैः पापै र्मरिष्यथ यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ।
तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ।
ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः।