ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 14:15 - सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं तां कथां निशम्य भोजनोपविष्टः कश्चित् कथयामास, यो जन ईश्वरस्य राज्ये भोक्तुं लप्स्यते सएव धन्यः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং তাং কথাং নিশম্য ভোজনোপৱিষ্টঃ কশ্চিৎ কথযামাস, যো জন ঈশ্ৱৰস্য ৰাজ্যে ভোক্তুং লপ্স্যতে সএৱ ধন্যঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং তাং কথাং নিশম্য ভোজনোপৱিষ্টঃ কশ্চিৎ কথযামাস, যো জন ঈশ্ৱরস্য রাজ্যে ভোক্তুং লপ্স্যতে সএৱ ধন্যঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ တာံ ကထာံ နိၑမျ ဘောဇနောပဝိၐ္ဋး ကၑ္စိတ် ကထယာမာသ, ယော ဇန ဤၑွရသျ ရာဇျေ ဘောက္တုံ လပ္သျတေ သဧဝ ဓနျး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM tAM kathAM nizamya bhOjanOpaviSTaH kazcit kathayAmAsa, yO jana Izvarasya rAjyE bhOktuM lapsyatE saEva dhanyaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં તાં કથાં નિશમ્ય ભોજનોપવિષ્ટઃ કશ્ચિત્ કથયામાસ, યો જન ઈશ્વરસ્ય રાજ્યે ભોક્તું લપ્સ્યતે સએવ ધન્યઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM tAM kathAM nizamya bhojanopaviSTaH kazcit kathayAmAsa, yo jana Izvarasya rAjye bhoktuM lapsyate saeva dhanyaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 14:15
8 अन्तरसन्दर्भाः  

तदा तासु क्रेतुं गतासु वर आजगाम, ततो याः सज्जिता आसन्, तास्तेन साकं विवाहीयं वेश्म प्रविविशुः।


अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;


यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।


अपरञ्च पूर्व्वपश्चिमदक्षिणोत्तरदिग्भ्यो लोका आगत्य ईश्वरस्य राज्ये निवत्स्यन्ति।


युष्मान् वदामि, यावत्कालम् ईश्वरराज्ये भोजनं न करिष्ये तावत्कालम् इदं न भोक्ष्ये।


तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।


स सुचेलकः पवित्रलोकानां पुण्यानि। ततः स माम् उक्तवान् त्वमिदं लिख मेषशावकस्य विवाहभोज्याय ये निमन्त्रितास्ते धन्या इति। पुनरपि माम् अवदत्, इमानीश्वरस्य सत्यानि वाक्यानि।