ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 13:33 - सत्यवेदः। Sanskrit NT in Devanagari

तत्राप्यद्य श्वः परश्वश्च मया गमनागमने कर्त्तव्ये, यतो हेतो र्यिरूशालमो बहिः कुत्रापि कोपि भविष्यद्वादी न घानिष्यते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তত্ৰাপ্যদ্য শ্ৱঃ পৰশ্ৱশ্চ মযা গমনাগমনে কৰ্ত্তৱ্যে, যতো হেতো ৰ্যিৰূশালমো বহিঃ কুত্ৰাপি কোপি ভৱিষ্যদ্ৱাদী ন ঘানিষ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তত্রাপ্যদ্য শ্ৱঃ পরশ্ৱশ্চ মযা গমনাগমনে কর্ত্তৱ্যে, যতো হেতো র্যিরূশালমো বহিঃ কুত্রাপি কোপি ভৱিষ্যদ্ৱাদী ন ঘানিষ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတြာပျဒျ ၑွး ပရၑွၑ္စ မယာ ဂမနာဂမနေ ကရ္တ္တဝျေ, ယတော ဟေတော ရျိရူၑာလမော ဗဟိး ကုတြာပိ ကောပိ ဘဝိၐျဒွါဒီ န ဃာနိၐျတေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatrApyadya zvaH parazvazca mayA gamanAgamanE karttavyE, yatO hEtO ryirUzAlamO bahiH kutrApi kOpi bhaviSyadvAdI na ghAniSyatE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તત્રાપ્યદ્ય શ્વઃ પરશ્વશ્ચ મયા ગમનાગમને કર્ત્તવ્યે, યતો હેતો ર્યિરૂશાલમો બહિઃ કુત્રાપિ કોપિ ભવિષ્યદ્વાદી ન ઘાનિષ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatrApyadya zvaH parazvazca mayA gamanAgamane karttavye, yato heto ryirUzAlamo bahiH kutrApi kopi bhaviSyadvAdI na ghAniSyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 13:33
10 अन्तरसन्दर्भाः  

पश्य वयं यिरूशालम्नगरं यामः, तत्र प्रधानयाजकाध्यापकानां करेषु मनुष्यपुत्रः समर्पिष्यते;


तत्र लोकोः कथयामासुः, एष गालील्प्रदेशीय-नासरतीय-भविष्यद्वादी यीशुः।


किन्तु स यिरूशालमं नगरं याति ततो हेतो र्लोकास्तस्यातिथ्यं न चक्रुः।


अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।


यीशुः प्रत्यवदत्, एकस्मिन् दिने किं द्वादशघटिका न भवन्ति? कोपि दिवा गच्छन् न स्खलति यतः स एतज्जगतो दीप्तिं प्राप्नोति।


तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।


यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।


दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति।


फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;


यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।