पश्य वयं यिरूशालम्नगरं यामः, तत्र प्रधानयाजकाध्यापकानां करेषु मनुष्यपुत्रः समर्पिष्यते;
लूका 13:33 - सत्यवेदः। Sanskrit NT in Devanagari तत्राप्यद्य श्वः परश्वश्च मया गमनागमने कर्त्तव्ये, यतो हेतो र्यिरूशालमो बहिः कुत्रापि कोपि भविष्यद्वादी न घानिष्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত্ৰাপ্যদ্য শ্ৱঃ পৰশ্ৱশ্চ মযা গমনাগমনে কৰ্ত্তৱ্যে, যতো হেতো ৰ্যিৰূশালমো বহিঃ কুত্ৰাপি কোপি ভৱিষ্যদ্ৱাদী ন ঘানিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত্রাপ্যদ্য শ্ৱঃ পরশ্ৱশ্চ মযা গমনাগমনে কর্ত্তৱ্যে, যতো হেতো র্যিরূশালমো বহিঃ কুত্রাপি কোপি ভৱিষ্যদ্ৱাদী ন ঘানিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတြာပျဒျ ၑွး ပရၑွၑ္စ မယာ ဂမနာဂမနေ ကရ္တ္တဝျေ, ယတော ဟေတော ရျိရူၑာလမော ဗဟိး ကုတြာပိ ကောပိ ဘဝိၐျဒွါဒီ န ဃာနိၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatrApyadya zvaH parazvazca mayA gamanAgamanE karttavyE, yatO hEtO ryirUzAlamO bahiH kutrApi kOpi bhaviSyadvAdI na ghAniSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્રાપ્યદ્ય શ્વઃ પરશ્વશ્ચ મયા ગમનાગમને કર્ત્તવ્યે, યતો હેતો ર્યિરૂશાલમો બહિઃ કુત્રાપિ કોપિ ભવિષ્યદ્વાદી ન ઘાનિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatrApyadya zvaH parazvazca mayA gamanAgamane karttavye, yato heto ryirUzAlamo bahiH kutrApi kopi bhaviSyadvAdI na ghAniSyate| |
पश्य वयं यिरूशालम्नगरं यामः, तत्र प्रधानयाजकाध्यापकानां करेषु मनुष्यपुत्रः समर्पिष्यते;
अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।
यीशुः प्रत्यवदत्, एकस्मिन् दिने किं द्वादशघटिका न भवन्ति? कोपि दिवा गच्छन् न स्खलति यतः स एतज्जगतो दीप्तिं प्राप्नोति।
तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।
दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति।
फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;
यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।