ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 13:23 - सत्यवेदः। Sanskrit NT in Devanagari

तदा कश्चिज्जनस्तं पप्रच्छ, हे प्रभो किं केवलम् अल्पे लोकाः परित्रास्यन्ते?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা কশ্চিজ্জনস্তং পপ্ৰচ্ছ, হে প্ৰভো কিং কেৱলম্ অল্পে লোকাঃ পৰিত্ৰাস্যন্তে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা কশ্চিজ্জনস্তং পপ্রচ্ছ, হে প্রভো কিং কেৱলম্ অল্পে লোকাঃ পরিত্রাস্যন্তে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ကၑ္စိဇ္ဇနသ္တံ ပပြစ္ဆ, ဟေ ပြဘော ကိံ ကေဝလမ် အလ္ပေ လောကား ပရိတြာသျန္တေ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA kazcijjanastaM papraccha, hE prabhO kiM kEvalam alpE lOkAH paritrAsyantE?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા કશ્ચિજ્જનસ્તં પપ્રચ્છ, હે પ્રભો કિં કેવલમ્ અલ્પે લોકાઃ પરિત્રાસ્યન્તે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA kazcijjanastaM papraccha, he prabho kiM kevalam alpe lokAH paritrAsyante?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 13:23
12 अन्तरसन्दर्भाः  

इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति?


इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।


इत्थं बहव आहूता अल्पे मनोभिमताः।


अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।


ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम।


ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।