इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति?
लूका 13:23 - सत्यवेदः। Sanskrit NT in Devanagari तदा कश्चिज्जनस्तं पप्रच्छ, हे प्रभो किं केवलम् अल्पे लोकाः परित्रास्यन्ते? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা কশ্চিজ্জনস্তং পপ্ৰচ্ছ, হে প্ৰভো কিং কেৱলম্ অল্পে লোকাঃ পৰিত্ৰাস্যন্তে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা কশ্চিজ্জনস্তং পপ্রচ্ছ, হে প্রভো কিং কেৱলম্ অল্পে লোকাঃ পরিত্রাস্যন্তে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ကၑ္စိဇ္ဇနသ္တံ ပပြစ္ဆ, ဟေ ပြဘော ကိံ ကေဝလမ် အလ္ပေ လောကား ပရိတြာသျန္တေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA kazcijjanastaM papraccha, hE prabhO kiM kEvalam alpE lOkAH paritrAsyantE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા કશ્ચિજ્જનસ્તં પપ્રચ્છ, હે પ્રભો કિં કેવલમ્ અલ્પે લોકાઃ પરિત્રાસ્યન્તે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA kazcijjanastaM papraccha, he prabho kiM kevalam alpe lokAH paritrAsyante? |
इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति?
इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।
अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।
ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम।
ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।