लूका 13:17 - सत्यवेदः। Sanskrit NT in Devanagari एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এষু ৱাক্যেষু কথিতেষু তস্য ৱিপক্ষাঃ সলজ্জা জাতাঃ কিন্তু তেন কৃতসৰ্ৱ্ৱমহাকৰ্ম্মকাৰণাৎ লোকনিৱহঃ সানন্দোঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এষু ৱাক্যেষু কথিতেষু তস্য ৱিপক্ষাঃ সলজ্জা জাতাঃ কিন্তু তেন কৃতসর্ৱ্ৱমহাকর্ম্মকারণাৎ লোকনিৱহঃ সানন্দোঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧၐု ဝါကျေၐု ကထိတေၐု တသျ ဝိပက္ၐား သလဇ္ဇာ ဇာတား ကိန္တု တေန ကၖတသရွွမဟာကရ္မ္မကာရဏာတ် လောကနိဝဟး သာနန္ဒော'ဘဝတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEna kRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એષુ વાક્યેષુ કથિતેષુ તસ્ય વિપક્ષાઃ સલજ્જા જાતાઃ કિન્તુ તેન કૃતસર્વ્વમહાકર્મ્મકારણાત્ લોકનિવહઃ સાનન્દોઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script eSu vAkyeSu kathiteSu tasya vipakSAH salajjA jAtAH kintu tena kRtasarvvamahAkarmmakAraNAt lokanivahaH sAnando'bhavat| |
ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।
किन्तु तदुपदेशे सर्व्वे लोका निविष्टचित्ताः स्थितास्तस्मात् ते तत्कर्त्तुं नावकाशं प्रापुः।
यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।
किन्तु ते बहुदूरम् अग्रसरा न भविष्यन्ति यतस्तयो र्मूढता यद्वत् तद्वद् एतेषामपि मूढता सर्व्वदृश्या भविष्यति।
निर्द्दोषञ्च वाक्यं प्रकाशय तेन विपक्षो युष्माकम् अपवादस्य किमपि छिद्रं न प्राप्य त्रपिष्यते।
ये च ख्रीष्टधर्म्मे युष्माकं सदाचारं दूषयन्ति ते दुष्कर्म्मकारिणामिव युष्माकम् अपवादेन यत् लज्जिता भवेयुस्तदर्थं युष्माकम् उत्तमः संवेदो भवतु।