ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 13:14 - सत्यवेदः। Sanskrit NT in Devanagari

किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু ৱিশ্ৰামৱাৰে যীশুনা তস্যাঃ স্ৱাস্থ্যকৰণাদ্ ভজনগেহস্যাধিপতিঃ প্ৰকুপ্য লোকান্ উৱাচ, ষট্সু দিনেষু লোকৈঃ কৰ্ম্ম কৰ্ত্তৱ্যং তস্মাদ্ধেতোঃ স্ৱাস্থ্যাৰ্থং তেষু দিনেষু আগচ্ছত, ৱিশ্ৰামৱাৰে মাগচ্ছত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু ৱিশ্রামৱারে যীশুনা তস্যাঃ স্ৱাস্থ্যকরণাদ্ ভজনগেহস্যাধিপতিঃ প্রকুপ্য লোকান্ উৱাচ, ষট্সু দিনেষু লোকৈঃ কর্ম্ম কর্ত্তৱ্যং তস্মাদ্ধেতোঃ স্ৱাস্থ্যার্থং তেষু দিনেষু আগচ্ছত, ৱিশ্রামৱারে মাগচ্ছত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ဝိၑြာမဝါရေ ယီၑုနာ တသျား သွာသ္ထျကရဏာဒ် ဘဇနဂေဟသျာဓိပတိး ပြကုပျ လောကာန် ဥဝါစ, ၐဋ္သု ဒိနေၐု လောကဲး ကရ္မ္မ ကရ္တ္တဝျံ တသ္မာဒ္ဓေတေား သွာသ္ထျာရ္ထံ တေၐု ဒိနေၐု အာဂစ္ဆတ, ဝိၑြာမဝါရေ မာဂစ္ဆတ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu vizrAmavArE yIzunA tasyAH svAsthyakaraNAd bhajanagEhasyAdhipatiH prakupya lOkAn uvAca, SaTsu dinESu lOkaiH karmma karttavyaM tasmAddhEtOH svAsthyArthaM tESu dinESu Agacchata, vizrAmavArE mAgacchata|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ વિશ્રામવારે યીશુના તસ્યાઃ સ્વાસ્થ્યકરણાદ્ ભજનગેહસ્યાધિપતિઃ પ્રકુપ્ય લોકાન્ ઉવાચ, ષટ્સુ દિનેષુ લોકૈઃ કર્મ્મ કર્ત્તવ્યં તસ્માદ્ધેતોઃ સ્વાસ્થ્યાર્થં તેષુ દિનેષુ આગચ્છત, વિશ્રામવારે માગચ્છત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu vizrAmavAre yIzunA tasyAH svAsthyakaraNAd bhajanagehasyAdhipatiH prakupya lokAn uvAca, SaTsu dineSu lokaiH karmma karttavyaM tasmAddhetoH svAsthyArthaM teSu dineSu Agacchata, vizrAmavAre mAgacchata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 13:14
20 अन्तरसन्दर्भाः  

तद् विलोक्य फिरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।


अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;


तस्मात् ते प्रचण्डकोपान्विता यीशुं किं करिष्यन्तीति परस्परं प्रमन्त्रिताः।


तस्माद् अध्यापकाः फिरूशिनश्च तस्मिन् दोषमारोपयितुं स विश्रामवारे तस्य स्वास्थ्यं करोति नवेति प्रतीक्षितुमारेभिरे।


तदनन्तरं यायीर्नाम्नो भजनगेहस्यैकोधिप आगत्य यीशोश्चरणयोः पतित्वा स्वनिवेशनागमनार्थं तस्मिन् विनयं चकार,


व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्।


तदा भिन्नदेशीयाः सोस्थिनिनामानं भजनभवनस्य प्रधानाधिपतिं धृत्वा विचारस्थानस्य सम्मुखे प्राहरन् तथापि गाल्लिया तेषु सर्व्वकर्म्मसु न मनो न्यदधात्।


ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्।


यत ईश्वरे तेषां चेष्टा विद्यत इत्यत्राहं साक्ष्यस्मि; किन्तु तेषां सा चेष्टा सज्ञाना नहि,