युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्ठत।
लूका 12:40 - सत्यवेदः। Sanskrit NT in Devanagari अतएव यूयमपि सज्जमानास्तिष्ठत यतो यस्मिन् क्षणे तं नाप्रेक्षध्वे तस्मिन्नेव क्षणे मनुष्यपुत्र आगमिष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ যূযমপি সজ্জমানাস্তিষ্ঠত যতো যস্মিন্ ক্ষণে তং নাপ্ৰেক্ষধ্ৱে তস্মিন্নেৱ ক্ষণে মনুষ্যপুত্ৰ আগমিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ যূযমপি সজ্জমানাস্তিষ্ঠত যতো যস্মিন্ ক্ষণে তং নাপ্রেক্ষধ্ৱে তস্মিন্নেৱ ক্ষণে মনুষ্যপুত্র আগমিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ယူယမပိ သဇ္ဇမာနာသ္တိၐ္ဌတ ယတော ယသ္မိန် က္ၐဏေ တံ နာပြေက္ၐဓွေ တသ္မိန္နေဝ က္ၐဏေ မနုၐျပုတြ အာဂမိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva yUyamapi sajjamAnAstiSThata yatO yasmin kSaNE taM nAprEkSadhvE tasminnEva kSaNE manuSyaputra AgamiSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ યૂયમપિ સજ્જમાનાસ્તિષ્ઠત યતો યસ્મિન્ ક્ષણે તં નાપ્રેક્ષધ્વે તસ્મિન્નેવ ક્ષણે મનુષ્યપુત્ર આગમિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva yUyamapi sajjamAnAstiSThata yato yasmin kSaNe taM nAprekSadhve tasminneva kSaNe manuSyaputra AgamiSyati| |
युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्ठत।
अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।
यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।
अतो ऽपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भवितव्यं।
कीर्त्तयामः स्तवं तस्य हृष्टाश्चोल्लासिता वयं। यन्मेषशावकस्यैव विवाहसमयो ऽभवत्। वाग्दत्ता चाभवत् तस्मै या कन्या सा सुसज्जिता।