या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
लूका 12:35 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च यूयं प्रदीपं ज्वालयित्वा बद्धकटयस्तिष्ठत; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ যূযং প্ৰদীপং জ্ৱালযিৎৱা বদ্ধকটযস্তিষ্ঠত; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ যূযং প্রদীপং জ্ৱালযিৎৱা বদ্ধকটযস্তিষ্ঠত; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ယူယံ ပြဒီပံ ဇွာလယိတွာ ဗဒ္ဓကဋယသ္တိၐ္ဌတ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca yUyaM pradIpaM jvAlayitvA baddhakaTayastiSThata; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ યૂયં પ્રદીપં જ્વાલયિત્વા બદ્ધકટયસ્તિષ્ઠત; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca yUyaM pradIpaM jvAlayitvA baddhakaTayastiSThata; |
या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
प्रभु र्विवाहादागत्य यदैव द्वारमाहन्ति तदैव द्वारं मोचयितुं यथा भृत्या अपेक्ष्य तिष्ठन्ति तथा यूयमपि तिष्ठत।
ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,
अतएव यूयं मनःकटिबन्धनं कृत्वा प्रबुद्धाः सन्तो यीशुख्रीष्टस्य प्रकाशसमये युष्मासु वर्त्तिष्यमानस्यानुग्रहस्य सम्पूर्णां प्रत्याशां कुरुत।