ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 12:28 - सत्यवेदः। Sanskrit NT in Devanagari

अद्य क्षेत्रे वर्त्तमानं श्वश्चूल्ल्यां क्षेप्स्यमानं यत् तृणं, तस्मै यदीश्वर इत्थं भूषयति तर्हि हे अल्पप्रत्ययिनो युष्मान किं न परिधापयिष्यति?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অদ্য ক্ষেত্ৰে ৱৰ্ত্তমানং শ্ৱশ্চূল্ল্যাং ক্ষেপ্স্যমানং যৎ তৃণং, তস্মৈ যদীশ্ৱৰ ইত্থং ভূষযতি তৰ্হি হে অল্পপ্ৰত্যযিনো যুষ্মান কিং ন পৰিধাপযিষ্যতি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অদ্য ক্ষেত্রে ৱর্ত্তমানং শ্ৱশ্চূল্ল্যাং ক্ষেপ্স্যমানং যৎ তৃণং, তস্মৈ যদীশ্ৱর ইত্থং ভূষযতি তর্হি হে অল্পপ্রত্যযিনো যুষ্মান কিং ন পরিধাপযিষ্যতি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဒျ က္ၐေတြေ ဝရ္တ္တမာနံ ၑွၑ္စူလ္လျာံ က္ၐေပ္သျမာနံ ယတ် တၖဏံ, တသ္မဲ ယဒီၑွရ ဣတ္ထံ ဘူၐယတိ တရှိ ဟေ အလ္ပပြတျယိနော ယုၐ္မာန ကိံ န ပရိဓာပယိၐျတိ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

adya kSEtrE varttamAnaM zvazcUllyAM kSEpsyamAnaM yat tRNaM, tasmai yadIzvara itthaM bhUSayati tarhi hE alpapratyayinO yuSmAna kiM na paridhApayiSyati?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અદ્ય ક્ષેત્રે વર્ત્તમાનં શ્વશ્ચૂલ્લ્યાં ક્ષેપ્સ્યમાનં યત્ તૃણં, તસ્મૈ યદીશ્વર ઇત્થં ભૂષયતિ તર્હિ હે અલ્પપ્રત્યયિનો યુષ્માન કિં ન પરિધાપયિષ્યતિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

adya kSetre varttamAnaM zvazcUllyAM kSepsyamAnaM yat tRNaM, tasmai yadIzvara itthaM bhUSayati tarhi he alpapratyayino yuSmAna kiM na paridhApayiSyati?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 12:28
10 अन्तरसन्दर्भाः  

यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?


किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?


तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।


यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;


तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?


तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।


स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति।


यतो या भूमिः स्वोपरि भूयः पतितं वृष्टिं पिवती तत्फलाधिकारिणां निमित्तम् इष्टानि शाकादीन्युत्पादयति सा ईश्वराद् आशिषं प्राप्ता।


सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च।