अथ स शिष्येभ्यः कथयामास, युष्मानहं वदामि, किं खादिष्यामः? किं परिधास्यामः? इत्युक्त्वा जीवनस्य शरीरस्य चार्थं चिन्तां मा कार्ष्ट।
लूका 12:23 - सत्यवेदः। Sanskrit NT in Devanagari भक्ष्याज्जीवनं भूषणाच्छरीरञ्च श्रेष्ठं भवति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভক্ষ্যাজ্জীৱনং ভূষণাচ্ছৰীৰঞ্চ শ্ৰেষ্ঠং ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভক্ষ্যাজ্জীৱনং ভূষণাচ্ছরীরঞ্চ শ্রেষ্ঠং ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘက္ၐျာဇ္ဇီဝနံ ဘူၐဏာစ္ဆရီရဉ္စ ၑြေၐ္ဌံ ဘဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhakSyAjjIvanaM bhUSaNAccharIranjca zrESThaM bhavati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભક્ષ્યાજ્જીવનં ભૂષણાચ્છરીરઞ્ચ શ્રેષ્ઠં ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhakSyAjjIvanaM bhUSaNAccharIraJca zreSThaM bhavati| |
अथ स शिष्येभ्यः कथयामास, युष्मानहं वदामि, किं खादिष्यामः? किं परिधास्यामः? इत्युक्त्वा जीवनस्य शरीरस्य चार्थं चिन्तां मा कार्ष्ट।
काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?
सर्व्वेषु लोकेषु यथेष्टं भुक्तवत्सु पोतस्थन् गोधूमान् जलधौ निक्षिप्य तैः पोतस्य भारो लघूकृतः।