ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 11:8 - सत्यवेदः। Sanskrit NT in Devanagari

तर्हि युष्मानहं वदामि, स यदि मित्रतया तस्मै किमपि दातुं नोत्तिष्ठति तथापि वारं वारं प्रार्थनात उत्थापितः सन् यस्मिन् तस्य प्रयोजनं तदेव दास्यति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তৰ্হি যুষ্মানহং ৱদামি, স যদি মিত্ৰতযা তস্মৈ কিমপি দাতুং নোত্তিষ্ঠতি তথাপি ৱাৰং ৱাৰং প্ৰাৰ্থনাত উত্থাপিতঃ সন্ যস্মিন্ তস্য প্ৰযোজনং তদেৱ দাস্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তর্হি যুষ্মানহং ৱদামি, স যদি মিত্রতযা তস্মৈ কিমপি দাতুং নোত্তিষ্ঠতি তথাপি ৱারং ৱারং প্রার্থনাত উত্থাপিতঃ সন্ যস্মিন্ তস্য প্রযোজনং তদেৱ দাস্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တရှိ ယုၐ္မာနဟံ ဝဒါမိ, သ ယဒိ မိတြတယာ တသ္မဲ ကိမပိ ဒါတုံ နောတ္တိၐ္ဌတိ တထာပိ ဝါရံ ဝါရံ ပြာရ္ထနာတ ဥတ္ထာပိတး သန် ယသ္မိန် တသျ ပြယောဇနံ တဒေဝ ဒါသျတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tarhi yuSmAnahaM vadAmi, sa yadi mitratayA tasmai kimapi dAtuM nOttiSThati tathApi vAraM vAraM prArthanAta utthApitaH san yasmin tasya prayOjanaM tadEva dAsyati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તર્હિ યુષ્માનહં વદામિ, સ યદિ મિત્રતયા તસ્મૈ કિમપિ દાતું નોત્તિષ્ઠતિ તથાપિ વારં વારં પ્રાર્થનાત ઉત્થાપિતઃ સન્ યસ્મિન્ તસ્ય પ્રયોજનં તદેવ દાસ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tarhi yuSmAnahaM vadAmi, sa yadi mitratayA tasmai kimapi dAtuM nottiSThati tathApi vAraM vAraM prArthanAta utthApitaH san yasmin tasya prayojanaM tadeva dAsyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 11:8
10 अन्तरसन्दर्भाः  

तदा स यदि गृहमध्यात् प्रतिवदति मां मा क्लिशान, इदानीं द्वारं रुद्धं शयने मया सह बालकाश्च तिष्ठन्ति तुभ्यं दातुम् उत्थातुं न शक्नोमि,


हे भ्रातृगण प्रभो र्यीशुख्रीष्टस्य नाम्ना पवित्रस्यात्मानः प्रेम्ना च विनयेऽहं


मत्तस्तस्य प्रस्थानं याचितुमहं त्रिस्तमधि प्रभुमुद्दिश्य प्रार्थनां कृतवान्।


युष्माकं लायदिकेयास्थभ्रातृणाञ्च कृते यावन्तो भ्रातरश्च मम शारीरिकमुखं न दृष्टवन्तस्तेषां कृते मम कियान् यत्नो भवति तद् युष्मान् ज्ञापयितुम् इच्छामि।


ख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते।