ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।
लूका 11:50 - सत्यवेदः। Sanskrit NT in Devanagari एतस्मात् कारणात् हाबिलः शोणितपातमारभ्य मन्दिरयज्ञवेद्यो र्मध्ये हतस्य सिखरियस्य रक्तपातपर्य्यन्तं अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্মাৎ কাৰণাৎ হাবিলঃ শোণিতপাতমাৰভ্য মন্দিৰযজ্ঞৱেদ্যো ৰ্মধ্যে হতস্য সিখৰিযস্য ৰক্তপাতপৰ্য্যন্তং সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্মাৎ কারণাৎ হাবিলঃ শোণিতপাতমারভ্য মন্দিরযজ্ঞৱেদ্যো র্মধ্যে হতস্য সিখরিযস্য রক্তপাতপর্য্যন্তং သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသ္မာတ် ကာရဏာတ် ဟာဗိလး ၑောဏိတပါတမာရဘျ မန္ဒိရယဇ္ဉဝေဒျော ရ္မဓျေ ဟတသျ သိခရိယသျ ရက္တပါတပရျျန္တံ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtasmAt kAraNAt hAbilaH zONitapAtamArabhya mandirayajnjavEdyO rmadhyE hatasya sikhariyasya raktapAtaparyyantaM સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્માત્ કારણાત્ હાબિલઃ શોણિતપાતમારભ્ય મન્દિરયજ્ઞવેદ્યો ર્મધ્યે હતસ્ય સિખરિયસ્ય રક્તપાતપર્ય્યન્તં satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etasmAt kAraNAt hAbilaH zoNitapAtamArabhya mandirayajJavedyo rmadhye hatasya sikhariyasya raktapAtaparyyantaM |
ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।