यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।
लूका 11:4 - सत्यवेदः। Sanskrit NT in Devanagari यथा वयं सर्व्वान् अपराधिनः क्षमामहे तथा त्वमपि पापान्यस्माकं क्षमस्व। अस्मान् परीक्षां मानय किन्तु पापात्मनो रक्ष। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যথা ৱযং সৰ্ৱ্ৱান্ অপৰাধিনঃ ক্ষমামহে তথা ৎৱমপি পাপান্যস্মাকং ক্ষমস্ৱ| অস্মান্ পৰীক্ষাং মানয কিন্তু পাপাত্মনো ৰক্ষ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যথা ৱযং সর্ৱ্ৱান্ অপরাধিনঃ ক্ষমামহে তথা ৎৱমপি পাপান্যস্মাকং ক্ষমস্ৱ| অস্মান্ পরীক্ষাং মানয কিন্তু পাপাত্মনো রক্ষ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယထာ ဝယံ သရွွာန် အပရာဓိနး က္ၐမာမဟေ တထာ တွမပိ ပါပါနျသ္မာကံ က္ၐမသွ၊ အသ္မာန် ပရီက္ၐာံ မာနယ ကိန္တု ပါပါတ္မနော ရက္ၐ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યથા વયં સર્વ્વાન્ અપરાધિનઃ ક્ષમામહે તથા ત્વમપિ પાપાન્યસ્માકં ક્ષમસ્વ| અસ્માન્ પરીક્ષાં માનય કિન્તુ પાપાત્મનો રક્ષ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yathA vayaM sarvvAn aparAdhinaH kSamAmahe tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmano rakSa| |
यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।
परीक्षायां न पतितुं जागृत प्रार्थयध्वञ्च; आत्मा समुद्यतोस्ति, किन्तु वपु र्दुर्ब्बलं।
पश्चात् सोपरमपि कथितवान् यदि युष्माकं कस्यचिद् बन्धुस्तिष्ठति निशीथे च तस्य समीपं स गत्वा वदति,
अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?
ये कथं श्रुत्वा सानन्दं गृह्लन्ति किन्त्वबद्धमूलत्वात् स्वल्पकालमात्रं प्रतीत्य परीक्षाकाले भ्रश्यन्ति तएव पाषाणभूमिस्वरूपाः।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।
किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।
अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।
यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।
त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।
त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।