लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।
लूका 11:35 - सत्यवेदः। Sanskrit NT in Devanagari अस्मात् कारणात् तवान्तःस्थं ज्योति र्यथान्धकारमयं न भवति तदर्थे सावधानो भव। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাৎ কাৰণাৎ তৱান্তঃস্থং জ্যোতি ৰ্যথান্ধকাৰমযং ন ভৱতি তদৰ্থে সাৱধানো ভৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাৎ কারণাৎ তৱান্তঃস্থং জ্যোতি র্যথান্ধকারমযং ন ভৱতি তদর্থে সাৱধানো ভৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာတ် ကာရဏာတ် တဝါန္တးသ္ထံ ဇျောတိ ရျထာန္ဓကာရမယံ န ဘဝတိ တဒရ္ထေ သာဝဓာနော ဘဝ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAt kAraNAt tavAntaHsthaM jyOti ryathAndhakAramayaM na bhavati tadarthE sAvadhAnO bhava| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માત્ કારણાત્ તવાન્તઃસ્થં જ્યોતિ ર્યથાન્ધકારમયં ન ભવતિ તદર્થે સાવધાનો ભવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAt kAraNAt tavAntaHsthaM jyoti ryathAndhakAramayaM na bhavati tadarthe sAvadhAno bhava| |
लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।
देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।
यतः शरीरस्य कुत्राप्यंशे सान्धकारे न जाते सर्व्वं यदि दीप्तिमत् तिष्ठति तर्हि तुभ्यं दीप्तिदायिप्रोज्ज्वलन् प्रदीप इव तव सवर्वशरीरं दीप्तिमद् भविष्यति।
किन्त्वेतानि यस्य न विद्यन्ते सो ऽन्धो मुद्रितलोचनः स्वकीयपूर्व्वपापानां मार्ज्जनस्य विस्मृतिं गतश्च।
ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।
अहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो ऽन्धो नग्नश्चासि तत् त्वया नावगम्यते।