अन्यञ्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
लूका 11:21 - सत्यवेदः। Sanskrit NT in Devanagari बलवान् पुमान् सुसज्जमानो यतिकालं निजाट्टालिकां रक्षति ततिकालं तस्य द्रव्यं निरुपद्रवं तिष्ठति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script বলৱান্ পুমান্ সুসজ্জমানো যতিকালং নিজাট্টালিকাং ৰক্ষতি ততিকালং তস্য দ্ৰৱ্যং নিৰুপদ্ৰৱং তিষ্ঠতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script বলৱান্ পুমান্ সুসজ্জমানো যতিকালং নিজাট্টালিকাং রক্ষতি ততিকালং তস্য দ্রৱ্যং নিরুপদ্রৱং তিষ্ঠতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဗလဝါန် ပုမာန် သုသဇ္ဇမာနော ယတိကာလံ နိဇာဋ္ဋာလိကာံ ရက္ၐတိ တတိကာလံ တသျ ဒြဝျံ နိရုပဒြဝံ တိၐ္ဌတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script balavAn pumAn susajjamAnO yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script બલવાન્ પુમાન્ સુસજ્જમાનો યતિકાલં નિજાટ્ટાલિકાં રક્ષતિ તતિકાલં તસ્ય દ્રવ્યં નિરુપદ્રવં તિષ્ઠતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script balavAn pumAn susajjamAno yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati| |
अन्यञ्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
अपरञ्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्ठयितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्ठयितुं शक्नोति।
किन्तु यद्यहम् ईश्वरस्य पराक्रमेण भूतान् त्याजयामि तर्हि युष्माकं निकटम् ईश्वरस्य राज्यमवश्यम् उपतिष्ठति।
किन्तु तस्माद् अधिकबलः कश्चिदागत्य यदि तं जयति तर्हि येषु शस्त्रास्त्रेषु तस्य विश्वास आसीत् तानि सर्व्वाणि हृत्वा तस्य द्रव्याणि गृह्लाति।