लूका 11:2 - सत्यवेदः। Sanskrit NT in Devanagari तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ স কথযামাস, প্ৰাৰ্থনকালে যূযম্ ইত্থং কথযধ্ৱং, হে অস্মাকং স্ৱৰ্গস্থপিতস্তৱ নাম পূজ্যং ভৱতু; তৱ ৰাজৎৱং ভৱতু; স্ৱৰ্গে যথা তথা পৃথিৱ্যামপি তৱেচ্ছযা সৰ্ৱ্ৱং ভৱতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ স কথযামাস, প্রার্থনকালে যূযম্ ইত্থং কথযধ্ৱং, হে অস্মাকং স্ৱর্গস্থপিতস্তৱ নাম পূজ্যং ভৱতু; তৱ রাজৎৱং ভৱতু; স্ৱর্গে যথা তথা পৃথিৱ্যামপি তৱেচ্ছযা সর্ৱ্ৱং ভৱতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် သ ကထယာမာသ, ပြာရ္ထနကာလေ ယူယမ် ဣတ္ထံ ကထယဓွံ, ဟေ အသ္မာကံ သွရ္ဂသ္ထပိတသ္တဝ နာမ ပူဇျံ ဘဝတု; တဝ ရာဇတွံ ဘဝတု; သွရ္ဂေ ယထာ တထာ ပၖထိဝျာမပိ တဝေစ္ဆယာ သရွွံ ဘဝတု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaM kathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapi tavEcchayA sarvvaM bhavatu| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ સ કથયામાસ, પ્રાર્થનકાલે યૂયમ્ ઇત્થં કથયધ્વં, હે અસ્માકં સ્વર્ગસ્થપિતસ્તવ નામ પૂજ્યં ભવતુ; તવ રાજત્વં ભવતુ; સ્વર્ગે યથા તથા પૃથિવ્યામપિ તવેચ્છયા સર્વ્વં ભવતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt sa kathayAmAsa, prArthanakAle yUyam itthaM kathayadhvaM, he asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svarge yathA tathA pRthivyAmapi tavecchayA sarvvaM bhavatu| |
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
अनन्तरं स कस्मिंश्चित् स्थाने प्रार्थयत तत्समाप्तौ सत्यां तस्यैकः शिष्यस्तं जगाद हे प्रभो योहन् यथा स्वशिष्यान् प्रार्थयितुम् उपदिष्टवान् तथा भवानप्यस्मान् उपदिशतु।
तातेनास्माकम् ईश्वरेण प्रभुणा यीशुख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च प्रदीयेतां।
यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।
अस्माकं पित्रेश्वरेण प्रभुना यीशुख्रीष्टेन च प्रसादः शान्तिश्च युष्मभ्यं दीयतां।
अस्माकं तातस्येश्वरस्य प्रभोर्यीशुख्रीष्टस्य चानुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो
अस्माकं तातस्येश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मभ्यं प्रसादस्य शान्तेश्च भोगं देयास्तां।
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति प्रसादं शान्तिञ्च क्रियास्तां।
पौलः सिल्वानस्तीमथियश्च पितुरीश्वरस्य प्रभो र्यीशुख्रीष्टस्य चाश्रयं प्राप्ता थिषलनीकीयसमितिं प्रति पत्रं लिखन्ति। अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रत्यनुग्रहं शान्तिञ्च क्रियास्तां।
अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते
अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान्
अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥
हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥
ततः परं महाजनतायाः शब्द इव बहुतोयानाञ्च शब्द इव गृरुतरस्तनितानाञ्च शब्द इव शब्दो ऽयं मया श्रुतः, ब्रूत परेश्वरं धन्यं राजत्वं प्राप्तवान् यतः। स परमेश्वरो ऽस्माकं यः सर्व्वशक्तिमान् प्रभुः।
अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।