यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
लूका 11:19 - सत्यवेदः। Sanskrit NT in Devanagari यद्यहं बालसिबूबा भूतान् त्याजयामि तर्हि युष्माकं सन्तानाः केन त्याजयन्ति? तस्मात् तएव कथाया एतस्या विचारयितारो भविष्यन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদ্যহং বালসিবূবা ভূতান্ ত্যাজযামি তৰ্হি যুষ্মাকং সন্তানাঃ কেন ত্যাজযন্তি? তস্মাৎ তএৱ কথাযা এতস্যা ৱিচাৰযিতাৰো ভৱিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদ্যহং বালসিবূবা ভূতান্ ত্যাজযামি তর্হি যুষ্মাকং সন্তানাঃ কেন ত্যাজযন্তি? তস্মাৎ তএৱ কথাযা এতস্যা ৱিচারযিতারো ভৱিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒျဟံ ဗာလသိဗူဗာ ဘူတာန် တျာဇယာမိ တရှိ ယုၐ္မာကံ သန္တာနား ကေန တျာဇယန္တိ? တသ္မာတ် တဧဝ ကထာယာ ဧတသျာ ဝိစာရယိတာရော ဘဝိၐျန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuSmAkaM santAnAH kEna tyAjayanti? tasmAt taEva kathAyA EtasyA vicArayitArO bhaviSyanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદ્યહં બાલસિબૂબા ભૂતાન્ ત્યાજયામિ તર્હિ યુષ્માકં સન્તાનાઃ કેન ત્યાજયન્તિ? તસ્માત્ તએવ કથાયા એતસ્યા વિચારયિતારો ભવિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuSmAkaM santAnAH kena tyAjayanti? tasmAt taeva kathAyA etasyA vicArayitAro bhaviSyanti| |
यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,
अपरञ्च योहन् व्याजहार हे प्रभेा तव नाम्ना भूतान् त्याजयन्तं मानुषम् एकं दृष्टवन्तो वयं, किन्त्वस्माकम् अपश्चाद् गामित्वात् तं न्यषेधाम्। तदानीं यीशुरुवाच,
तदा देशाटनकारिणः कियन्तो यिहूदीया भूतापसारिणो भूतग्रस्तनोकानां सन्निधौ प्रभे र्यीशो र्नाम जप्त्वा वाक्यमिदम् अवदन्, यस्य कथां पौलः प्रचारयति तस्य यीशो र्नाम्ना युष्मान् आज्ञापयामः।
व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।