यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
लूका 11:18 - सत्यवेदः। Sanskrit NT in Devanagari तथैव शैतानपि स्वलोकान् यदि विरुणद्धि तदा तस्य राज्यं कथं स्थास्यति? बालसिबूबाहं भूतान् त्याजयामि यूयमिति वदथ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথৈৱ শৈতানপি স্ৱলোকান্ যদি ৱিৰুণদ্ধি তদা তস্য ৰাজ্যং কথং স্থাস্যতি? বালসিবূবাহং ভূতান্ ত্যাজযামি যূযমিতি ৱদথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথৈৱ শৈতানপি স্ৱলোকান্ যদি ৱিরুণদ্ধি তদা তস্য রাজ্যং কথং স্থাস্যতি? বালসিবূবাহং ভূতান্ ত্যাজযামি যূযমিতি ৱদথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထဲဝ ၑဲတာနပိ သွလောကာန် ယဒိ ဝိရုဏဒ္ဓိ တဒါ တသျ ရာဇျံ ကထံ သ္ထာသျတိ? ဗာလသိဗူဗာဟံ ဘူတာန် တျာဇယာမိ ယူယမိတိ ဝဒထ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathaiva zaitAnapi svalOkAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથૈવ શૈતાનપિ સ્વલોકાન્ યદિ વિરુણદ્ધિ તદા તસ્ય રાજ્યં કથં સ્થાસ્યતિ? બાલસિબૂબાહં ભૂતાન્ ત્યાજયામિ યૂયમિતિ વદથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathaiva zaitAnapi svalokAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha| |
यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
तद्वत् शयतानो यदि शयतानं बहिः कृत्वा स्वविपक्षात् पृथक् पृथक् भवति, तर्हि तस्य राज्यं केन प्रकारेण स्थास्यति?
तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।