ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।
लूका 11:16 - सत्यवेदः। Sanskrit NT in Devanagari तं परीक्षितुं केचिद् आकाशीयम् एकं चिह्नं दर्शयितुं तं प्रार्थयाञ्चक्रिरे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তং পৰীক্ষিতুং কেচিদ্ আকাশীযম্ একং চিহ্নং দৰ্শযিতুং তং প্ৰাৰ্থযাঞ্চক্ৰিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তং পরীক্ষিতুং কেচিদ্ আকাশীযম্ একং চিহ্নং দর্শযিতুং তং প্রার্থযাঞ্চক্রিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တံ ပရီက္ၐိတုံ ကေစိဒ် အာကာၑီယမ် ဧကံ စိဟ္နံ ဒရ္ၑယိတုံ တံ ပြာရ္ထယာဉ္စကြိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script taM parIkSituM kEcid AkAzIyam EkaM cihnaM darzayituM taM prArthayAnjcakrirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તં પરીક્ષિતું કેચિદ્ આકાશીયમ્ એકં ચિહ્નં દર્શયિતું તં પ્રાર્થયાઞ્ચક્રિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taM parIkSituM kecid AkAzIyam ekaM cihnaM darzayituM taM prArthayAJcakrire| |
ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।
तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं?
ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत।