ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 11:16 - सत्यवेदः। Sanskrit NT in Devanagari

तं परीक्षितुं केचिद् आकाशीयम् एकं चिह्नं दर्शयितुं तं प्रार्थयाञ्चक्रिरे।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তং পৰীক্ষিতুং কেচিদ্ আকাশীযম্ একং চিহ্নং দৰ্শযিতুং তং প্ৰাৰ্থযাঞ্চক্ৰিৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তং পরীক্ষিতুং কেচিদ্ আকাশীযম্ একং চিহ্নং দর্শযিতুং তং প্রার্থযাঞ্চক্রিরে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တံ ပရီက္ၐိတုံ ကေစိဒ် အာကာၑီယမ် ဧကံ စိဟ္နံ ဒရ္ၑယိတုံ တံ ပြာရ္ထယာဉ္စကြိရေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

taM parIkSituM kEcid AkAzIyam EkaM cihnaM darzayituM taM prArthayAnjcakrirE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તં પરીક્ષિતું કેચિદ્ આકાશીયમ્ એકં ચિહ્નં દર્શયિતું તં પ્રાર્થયાઞ્ચક્રિરે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

taM parIkSituM kecid AkAzIyam ekaM cihnaM darzayituM taM prArthayAJcakrire|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 11:16
7 अन्तरसन्दर्भाः  

ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।


तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं?


ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत।


यिहूदीयलोका लक्षणानि दिदृक्षन्ति भिन्नदेशीयलोकास्तु विद्यां मृगयन्ते,