ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 11:12 - सत्यवेदः। Sanskrit NT in Devanagari

वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱা অণ্ডে যাচিতে তস্মৈ ৱৃশ্চিকং দদাতি যুষ্মাকং মধ্যে ক এতাদৃশঃ পিতাস্তে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱা অণ্ডে যাচিতে তস্মৈ ৱৃশ্চিকং দদাতি যুষ্মাকং মধ্যে ক এতাদৃশঃ পিতাস্তে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝါ အဏ္ဍေ ယာစိတေ တသ္မဲ ဝၖၑ္စိကံ ဒဒါတိ ယုၐ္မာကံ မဓျေ က ဧတာဒၖၑး ပိတာသ္တေ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vA aNPE yAcitE tasmai vRzcikaM dadAti yuSmAkaM madhyE ka EtAdRzaH pitAstE?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વા અણ્ડે યાચિતે તસ્મૈ વૃશ્ચિકં દદાતિ યુષ્માકં મધ્યે ક એતાદૃશઃ પિતાસ્તે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vA aNDe yAcite tasmai vRzcikaM dadAti yuSmAkaM madhye ka etAdRzaH pitAste?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 11:12
5 अन्तरसन्दर्भाः  

पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।


पुत्रेण पूपे याचिते तस्मै पाषाणं ददाति वा मत्स्ये याचिते तस्मै सर्पं ददाति


तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?


वृश्चिकानामिव तेषां लाङ्गूलानि सन्ति, तेषु लाङ्गूलेषु कण्टकानि विद्यन्ते, अपरं पञ्च मासान् यावत् मानवानां हिंसनाय ते सामर्थ्यप्राप्ताः।