पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।
लूका 11:12 - सत्यवेदः। Sanskrit NT in Devanagari वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱা অণ্ডে যাচিতে তস্মৈ ৱৃশ্চিকং দদাতি যুষ্মাকং মধ্যে ক এতাদৃশঃ পিতাস্তে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱা অণ্ডে যাচিতে তস্মৈ ৱৃশ্চিকং দদাতি যুষ্মাকং মধ্যে ক এতাদৃশঃ পিতাস্তে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝါ အဏ္ဍေ ယာစိတေ တသ္မဲ ဝၖၑ္စိကံ ဒဒါတိ ယုၐ္မာကံ မဓျေ က ဧတာဒၖၑး ပိတာသ္တေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script vA aNPE yAcitE tasmai vRzcikaM dadAti yuSmAkaM madhyE ka EtAdRzaH pitAstE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વા અણ્ડે યાચિતે તસ્મૈ વૃશ્ચિકં દદાતિ યુષ્માકં મધ્યે ક એતાદૃશઃ પિતાસ્તે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vA aNDe yAcite tasmai vRzcikaM dadAti yuSmAkaM madhye ka etAdRzaH pitAste? |
पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।
तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
वृश्चिकानामिव तेषां लाङ्गूलानि सन्ति, तेषु लाङ्गूलेषु कण्टकानि विद्यन्ते, अपरं पञ्च मासान् यावत् मानवानां हिंसनाय ते सामर्थ्यप्राप्ताः।