अथ स लोकान् शिष्यांश्चाहूय जगाद यः कश्चिन् मामनुगन्तुम् इच्छति स आत्मानं दाम्यतु, स्वक्रुशं गृहीत्वा मत्पश्चाद् आयातु।
लूका 10:29 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु स जनः स्वं निर्द्दोषं ज्ञापयितुं यीशुं पप्रच्छ, मम समीपवासी कः? ततो यीशुः प्रत्युवाच, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স জনঃ স্ৱং নিৰ্দ্দোষং জ্ঞাপযিতুং যীশুং পপ্ৰচ্ছ, মম সমীপৱাসী কঃ? ততো যীশুঃ প্ৰত্যুৱাচ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স জনঃ স্ৱং নির্দ্দোষং জ্ঞাপযিতুং যীশুং পপ্রচ্ছ, মম সমীপৱাসী কঃ? ততো যীশুঃ প্রত্যুৱাচ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ ဇနး သွံ နိရ္ဒ္ဒေါၐံ ဇ္ဉာပယိတုံ ယီၑုံ ပပြစ္ဆ, မမ သမီပဝါသီ ကး? တတော ယီၑုး ပြတျုဝါစ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa janaH svaM nirddOSaM jnjApayituM yIzuM papraccha, mama samIpavAsI kaH? tatO yIzuH pratyuvAca, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ જનઃ સ્વં નિર્દ્દોષં જ્ઞાપયિતું યીશું પપ્રચ્છ, મમ સમીપવાસી કઃ? તતો યીશુઃ પ્રત્યુવાચ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa janaH svaM nirddoSaM jJApayituM yIzuM papraccha, mama samIpavAsI kaH? tato yIzuH pratyuvAca, |
अथ स लोकान् शिष्यांश्चाहूय जगाद यः कश्चिन् मामनुगन्तुम् इच्छति स आत्मानं दाम्यतु, स्वक्रुशं गृहीत्वा मत्पश्चाद् आयातु।
ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।
यतस्त ईश्वरदत्तं पुण्यम् अविज्ञाय स्वकृतपुण्यं स्थापयितुम् चेष्टमाना ईश्वरदत्तस्य पुण्यस्य निघ्नत्वं न स्वीकुर्व्वन्ति।
स यदि निजक्रियाभ्यः सपुण्यो भवेत् तर्हि तस्यात्मश्लाघां कर्त्तुं पन्था भवेदिति सत्यं, किन्त्वीश्वरस्य समीपे नहि।
ईश्वरस्य साक्षात् कोऽपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः।