युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।
लूका 10:12 - सत्यवेदः। Sanskrit NT in Devanagari अहं युष्मभ्यं यथार्थं कथयामि, विचारदिने तस्य नगरस्य दशातः सिदोमो दशा सह्या भविष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যুষ্মভ্যং যথাৰ্থং কথযামি, ৱিচাৰদিনে তস্য নগৰস্য দশাতঃ সিদোমো দশা সহ্যা ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যুষ্মভ্যং যথার্থং কথযামি, ৱিচারদিনে তস্য নগরস্য দশাতঃ সিদোমো দশা সহ্যা ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယုၐ္မဘျံ ယထာရ္ထံ ကထယာမိ, ဝိစာရဒိနေ တသျ နဂရသျ ဒၑာတး သိဒေါမော ဒၑာ သဟျာ ဘဝိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yuSmabhyaM yathArthaM kathayAmi, vicAradinE tasya nagarasya dazAtaH sidOmO dazA sahyA bhaviSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યુષ્મભ્યં યથાર્થં કથયામિ, વિચારદિને તસ્ય નગરસ્ય દશાતઃ સિદોમો દશા સહ્યા ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM yuSmabhyaM yathArthaM kathayAmi, vicAradine tasya nagarasya dazAtaH sidomo dazA sahyA bhaviSyati| |
युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।
तत्र यदि केपि युष्माकमातिथ्यं न विदधति युष्माकं कथाश्च न शृण्वन्ति तर्हि तत्स्थानात् प्रस्थानसमये तेषां विरुद्धं साक्ष्यं दातुं स्वपादानास्फाल्य रजः सम्पातयत; अहं युष्मान् यथार्थं वच्मि विचारदिने तन्नगरस्यावस्थातः सिदोमामोरयो र्नगरयोरवस्था सह्यतरा भविष्यति।