सुसंवादात् ते युष्माकं विपक्षा अभवन् किन्त्वभिरुचितत्वात् ते पितृलोकानां कृते प्रियपात्राणि भवन्ति।
लूका 1:72 - सत्यवेदः। Sanskrit NT in Devanagari तमेव सफलं कर्त्तं तथा शत्रुगणस्य च। ऋृतीयाकारिणश्चैव करेभ्यो रक्षणाय नः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তমেৱ সফলং কৰ্ত্তং তথা শত্ৰুগণস্য চ| ঋृতীযাকাৰিণশ্চৈৱ কৰেভ্যো ৰক্ষণায নঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তমেৱ সফলং কর্ত্তং তথা শত্রুগণস্য চ| ঋृতীযাকারিণশ্চৈৱ করেভ্যো রক্ষণায নঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တမေဝ သဖလံ ကရ္တ္တံ တထာ ၑတြုဂဏသျ စ၊ ၒृတီယာကာရိဏၑ္စဲဝ ကရေဘျော ရက္ၐဏာယ နး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tamEva saphalaM karttaM tathA zatrugaNasya ca| RृtIyAkAriNazcaiva karEbhyO rakSaNAya naH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તમેવ સફલં કર્ત્તં તથા શત્રુગણસ્ય ચ| ઋृતીયાકારિણશ્ચૈવ કરેભ્યો રક્ષણાય નઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tameva saphalaM karttaM tathA zatrugaNasya ca| RृtIyAkAriNazcaiva karebhyo rakSaNAya naH| |
सुसंवादात् ते युष्माकं विपक्षा अभवन् किन्त्वभिरुचितत्वात् ते पितृलोकानां कृते प्रियपात्राणि भवन्ति।
यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।