तदा ते व्याहरन् तव वंशमध्ये नामेदृशं कस्यापि नास्ति।
তদা তে ৱ্যাহৰন্ তৱ ৱংশমধ্যে নামেদৃশং কস্যাপি নাস্তি|
তদা তে ৱ্যাহরন্ তৱ ৱংশমধ্যে নামেদৃশং কস্যাপি নাস্তি|
တဒါ တေ ဝျာဟရန် တဝ ဝံၑမဓျေ နာမေဒၖၑံ ကသျာပိ နာသ္တိ၊
tadA tE vyAharan tava vaMzamadhyE nAmEdRzaM kasyApi nAsti|
તદા તે વ્યાહરન્ તવ વંશમધ્યે નામેદૃશં કસ્યાપિ નાસ્તિ|
tadA te vyAharan tava vaMzamadhye nAmedRzaM kasyApi nAsti|
किन्तु तस्य माताकथयत् तन्न, नामास्य योहन् इति कर्त्तव्यम्।
ततः परं तस्य पितरं सिखरियं प्रति सङ्केत्य पप्रच्छुः शिशोः किं नाम कारिष्यते?
योहन् नामक एको मनुज ईश्वरेण प्रेषयाञ्चक्रे।