अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।
लूका 1:51 - सत्यवेदः। Sanskrit NT in Devanagari स्वबाहुबलतस्तेन प्राकाश्यत पराक्रमः। मनःकुमन्त्रणासार्द्धं विकीर्य्यन्तेऽभिमानिनः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱবাহুবলতস্তেন প্ৰাকাশ্যত পৰাক্ৰমঃ| মনঃকুমন্ত্ৰণাসাৰ্দ্ধং ৱিকীৰ্য্যন্তেঽভিমানিনঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱবাহুবলতস্তেন প্রাকাশ্যত পরাক্রমঃ| মনঃকুমন্ত্রণাসার্দ্ধং ৱিকীর্য্যন্তেঽভিমানিনঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွဗာဟုဗလတသ္တေန ပြာကာၑျတ ပရာကြမး၊ မနးကုမန္တြဏာသာရ္ဒ္ဓံ ဝိကီရျျန္တေ'ဘိမာနိနး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script svabAhubalatastEna prAkAzyata parAkramaH| manaHkumantraNAsArddhaM vikIryyantE'bhimAninaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વબાહુબલતસ્તેન પ્રાકાશ્યત પરાક્રમઃ| મનઃકુમન્ત્રણાસાર્દ્ધં વિકીર્ય્યન્તેઽભિમાનિનઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svabAhubalatastena prAkAzyata parAkramaH| manaHkumantraNAsArddhaM vikIryyante'bhimAninaH| |
अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।
तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,
हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।
तस्माद् दिवस एकस्मिन् मारीदुर्भिक्षशोचनैः, सा समाप्लोष्यते नारी ध्यक्ष्यते वह्निना च सा; यद् विचाराधिपस्तस्या बलवान् प्रभुरीश्वरः,