ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 1:22 - सत्यवेदः। Sanskrit NT in Devanagari

स बहिरागतो यदा किमपि वाक्यं वक्तुमशक्तः सङ्केतं कृत्वा निःशब्दस्तस्यौ तदा मध्येमन्दिरं कस्यचिद् दर्शनं तेन प्राप्तम् इति सर्व्वे बुबुधिरे।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স বহিৰাগতো যদা কিমপি ৱাক্যং ৱক্তুমশক্তঃ সঙ্কেতং কৃৎৱা নিঃশব্দস্তস্যৌ তদা মধ্যেমন্দিৰং কস্যচিদ্ দৰ্শনং তেন প্ৰাপ্তম্ ইতি সৰ্ৱ্ৱে বুবুধিৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স বহিরাগতো যদা কিমপি ৱাক্যং ৱক্তুমশক্তঃ সঙ্কেতং কৃৎৱা নিঃশব্দস্তস্যৌ তদা মধ্যেমন্দিরং কস্যচিদ্ দর্শনং তেন প্রাপ্তম্ ইতি সর্ৱ্ৱে বুবুধিরে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ ဗဟိရာဂတော ယဒါ ကိမပိ ဝါကျံ ဝက္တုမၑက္တး သင်္ကေတံ ကၖတွာ နိးၑဗ္ဒသ္တသျော် တဒါ မဓျေမန္ဒိရံ ကသျစိဒ် ဒရ္ၑနံ တေန ပြာပ္တမ် ဣတိ သရွွေ ဗုဗုဓိရေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa bahirAgatO yadA kimapi vAkyaM vaktumazaktaH sagkEtaM kRtvA niHzabdastasyau tadA madhyEmandiraM kasyacid darzanaM tEna prAptam iti sarvvE bubudhirE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ બહિરાગતો યદા કિમપિ વાક્યં વક્તુમશક્તઃ સઙ્કેતં કૃત્વા નિઃશબ્દસ્તસ્યૌ તદા મધ્યેમન્દિરં કસ્યચિદ્ દર્શનં તેન પ્રાપ્તમ્ ઇતિ સર્વ્વે બુબુધિરે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa bahirAgato yadA kimapi vAkyaM vaktumazaktaH saGketaM kRtvA niHzabdastasyau tadA madhyemandiraM kasyacid darzanaM tena prAptam iti sarvve bubudhire|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 1:22
8 अन्तरसन्दर्भाः  

तदानीं ये ये लोकाः सिखरियमपैक्षन्त ते मध्येमन्दिरं तस्य बहुविलम्बाद् आश्चर्य्यं मेनिरे।


अनन्तरं तस्य सेवनपर्य्याये सम्पूर्णे सति स निजगेहं जगाम।


ततः परं तस्य पितरं सिखरियं प्रति सङ्केत्य पप्रच्छुः शिशोः किं नाम कारिष्यते?


शिमोन्पितरस्तं सङ्केतेनावदत्, अयं कमुद्दिश्य कथामेताम् कथयतीति पृच्छ।


पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।


ततः परं जनतामध्याद् यिहूदीयैर्बहिष्कृतः सिकन्दरो हस्तेन सङ्केतं कृत्वा लोकेभ्य उत्तरं दातुमुद्यतवान्,


तेनानुज्ञातः पौलः सोपानोपरि तिष्ठन् हस्तेनेङ्गितं कृतवान्, तस्मात् सर्व्वे सुस्थिरा अभवन्। तदा पौल इब्रीयभाषया कथयितुम् आरभत,