अपरं य उच्चतमं स्वर्गं प्रविष्ट एतादृश एको व्यक्तिरर्थत ईश्वरस्य पुत्रो यीशुरस्माकं महायाजकोऽस्ति, अतो हेतो र्वयं धर्म्मप्रतिज्ञां दृढम् आलम्बामहै।
लूका 1:10 - सत्यवेदः। Sanskrit NT in Devanagari तद्धूपज्वालनकाले लोकनिवहे प्रार्थनां कर्तुं बहिस्तिष्ठति अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ধূপজ্ৱালনকালে লোকনিৱহে প্ৰাৰ্থনাং কৰ্তুং বহিস্তিষ্ঠতি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ধূপজ্ৱালনকালে লোকনিৱহে প্রার্থনাং কর্তুং বহিস্তিষ্ঠতি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဓူပဇွာလနကာလေ လောကနိဝဟေ ပြာရ္ထနာံ ကရ္တုံ ဗဟိသ္တိၐ္ဌတိ satyavEdaH| Sanskrit Bible (NT) in Cologne Script taddhUpajvAlanakAlE lOkanivahE prArthanAM kartuM bahistiSThati સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્ધૂપજ્વાલનકાલે લોકનિવહે પ્રાર્થનાં કર્તું બહિસ્તિષ્ઠતિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taddhUpajvAlanakAle lokanivahe prArthanAM kartuM bahistiSThati |
अपरं य उच्चतमं स्वर्गं प्रविष्ट एतादृश एको व्यक्तिरर्थत ईश्वरस्य पुत्रो यीशुरस्माकं महायाजकोऽस्ति, अतो हेतो र्वयं धर्म्मप्रतिज्ञां दृढम् आलम्बामहै।
यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।
ततः परम् अन्य एको दूत आगतः स स्वर्णधूपाधारं गृहीत्वा वेदिमुपातिष्ठत् स च यत् सिंहासनस्यान्तिके स्थितायाः सुवर्णवेद्या उपरि सर्व्वेषां पवित्रलोकानां प्रार्थनासु धूपान् योजयेत् तदर्थं प्रचुरधूपास्तस्मै दत्ताः।