ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयोङ्गुली र्ददौ निष्ठीवं दत्त्वा च तज्जिह्वां पस्पर्श।
योहन 9:6 - सत्यवेदः। Sanskrit NT in Devanagari इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन पङ्कं कृतवान् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্যুক্ত্তা ভূমৌ নিষ্ঠীৱং নিক্ষিপ্য তেন পঙ্কং কৃতৱান্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্যুক্ত্তা ভূমৌ নিষ্ঠীৱং নিক্ষিপ্য তেন পঙ্কং কৃতৱান্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတျုက္တ္တာ ဘူမော် နိၐ္ဌီဝံ နိက္ၐိပျ တေန ပင်္ကံ ကၖတဝါန္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ityukttA bhUmau niSThIvaM nikSipya tEna pagkaM kRtavAn સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્યુક્ત્તા ભૂમૌ નિષ્ઠીવં નિક્ષિપ્ય તેન પઙ્કં કૃતવાન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ityukttA bhUmau niSThIvaM nikSipya tena paGkaM kRtavAn |
ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयोङ्गुली र्ददौ निष्ठीवं दत्त्वा च तज्जिह्वां पस्पर्श।
तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?
ततः सोवदद् यीशनामक एको जनो मम नयने पङ्केन प्रलिप्य इत्याज्ञापयत् शिलोहकासारं गत्वा तत्र स्नाहि। ततस्तत्र गत्वा मयि स्नाते दृष्टिमहं लब्धवान्।
त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।