ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 9:32 - सत्यवेदः। Sanskrit NT in Devanagari

कोपि मनुष्यो जन्मान्धाय चक्षुषी अददात् जगदारम्भाद् एतादृशीं कथां कोपि कदापि नाशृणोत्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কোপি মনুষ্যো জন্মান্ধায চক্ষুষী অদদাৎ জগদাৰম্ভাদ্ এতাদৃশীং কথাং কোপি কদাপি নাশৃণোৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কোপি মনুষ্যো জন্মান্ধায চক্ষুষী অদদাৎ জগদারম্ভাদ্ এতাদৃশীং কথাং কোপি কদাপি নাশৃণোৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကောပိ မနုၐျော ဇန္မာန္ဓာယ စက္ၐုၐီ အဒဒါတ် ဇဂဒါရမ္ဘာဒ် ဧတာဒၖၑီံ ကထာံ ကောပိ ကဒါပိ နာၑၖဏောတ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kOpi manuSyO janmAndhAya cakSuSI adadAt jagadArambhAd EtAdRzIM kathAM kOpi kadApi nAzRNOt|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કોપિ મનુષ્યો જન્માન્ધાય ચક્ષુષી અદદાત્ જગદારમ્ભાદ્ એતાદૃશીં કથાં કોપિ કદાપિ નાશૃણોત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kopi manuSyo janmAndhAya cakSuSI adadAt jagadArambhAd etAdRzIM kathAM kopi kadApi nAzRNot|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 9:32
7 अन्तरसन्दर्भाः  

सेवामहै तमेवैकम् एतत्कारणमेव च। स्वकीयं सुपवित्रञ्च संस्मृत्य नियमं सदा।


केचिद् अवदन् एतस्य कथा भूतग्रस्तस्य कथावन्न भवन्ति, भूतः किम् अन्धाय चक्षुषी दातुं शक्नोति?


ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।


अस्माद् एष मनुष्यो यदीश्वरान्नाजायत तर्हि किञ्चिदपीदृशं कर्म्म कर्त्तुं नाशक्नोत्।


तदनन्तरं तडितो रवाः स्तनितानि चाभवन्, यस्मिन् काले च पृथिव्यां मनुष्याः सृष्टास्तम् आरभ्य यादृङ्महाभूमिकम्पः कदापि नाभवत् तादृग् भूकम्पो ऽभवत्।