ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 9:31 - सत्यवेदः। Sanskrit NT in Devanagari

ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ঈশ্ৱৰঃ পাপিনাং কথাং ন শৃণোতি কিন্তু যো জনস্তস্মিন্ ভক্তিং কৃৎৱা তদিষ্টক্ৰিযাং কৰোতি তস্যৈৱ কথাং শৃণোতি এতদ্ ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ঈশ্ৱরঃ পাপিনাং কথাং ন শৃণোতি কিন্তু যো জনস্তস্মিন্ ভক্তিং কৃৎৱা তদিষ্টক্রিযাং করোতি তস্যৈৱ কথাং শৃণোতি এতদ্ ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဤၑွရး ပါပိနာံ ကထာံ န ၑၖဏောတိ ကိန္တု ယော ဇနသ္တသ္မိန် ဘက္တိံ ကၖတွာ တဒိၐ္ဋကြိယာံ ကရောတိ တသျဲဝ ကထာံ ၑၖဏောတိ ဧတဒ် ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઈશ્વરઃ પાપિનાં કથાં ન શૃણોતિ કિન્તુ યો જનસ્તસ્મિન્ ભક્તિં કૃત્વા તદિષ્ટક્રિયાં કરોતિ તસ્યૈવ કથાં શૃણોતિ એતદ્ વયં જાનીમઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

IzvaraH pApinAM kathAM na zRNoti kintu yo janastasmin bhaktiM kRtvA tadiSTakriyAM karoti tasyaiva kathAM zRNoti etad vayaM jAnImaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 9:31
41 अन्तरसन्दर्भाः  

किन्त्विदानीमपि यद् ईश्वरे प्रार्थयिष्यते ईश्वरस्तद् दास्यतीति जानेऽहं।


यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।


यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।


यो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति।


सोवदद् एष मम लोचने प्रसन्ने ऽकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति।


कोपि मनुष्यो जन्मान्धाय चक्षुषी अददात् जगदारम्भाद् एतादृशीं कथां कोपि कदापि नाशृणोत्।


अवादिषं तदैवाहं पश्य कुर्व्वे समागमं। धर्म्मग्रन्थस्य सर्गे मे विद्यते लिखिता कथा। ईश मनोऽभिलाषस्ते मया सम्पूरयिष्यते।"