तस्माद् अध्यापकाः फिरूशिनश्च तस्मिन् दोषमारोपयितुं स विश्रामवारे तस्य स्वास्थ्यं करोति नवेति प्रतीक्षितुमारेभिरे।
योहन 9:26 - सत्यवेदः। Sanskrit NT in Devanagari ते पुनरपृच्छन् स त्वां प्रति किमकरोत्? कथं नेत्रे प्रसन्ने ऽकरोत्? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে পুনৰপৃচ্ছন্ স ৎৱাং প্ৰতি কিমকৰোৎ? কথং নেত্ৰে প্ৰসন্নে ঽকৰোৎ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে পুনরপৃচ্ছন্ স ৎৱাং প্রতি কিমকরোৎ? কথং নেত্রে প্রসন্নে ঽকরোৎ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ပုနရပၖစ္ဆန် သ တွာံ ပြတိ ကိမကရောတ်? ကထံ နေတြေ ပြသန္နေ 'ကရောတ်? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE punarapRcchan sa tvAM prati kimakarOt? kathaM nEtrE prasannE 'karOt? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે પુનરપૃચ્છન્ સ ત્વાં પ્રતિ કિમકરોત્? કથં નેત્રે પ્રસન્ને ઽકરોત્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te punarapRcchan sa tvAM prati kimakarot? kathaM netre prasanne 'karot? |
तस्माद् अध्यापकाः फिरूशिनश्च तस्मिन् दोषमारोपयितुं स विश्रामवारे तस्य स्वास्थ्यं करोति नवेति प्रतीक्षितुमारेभिरे।
किन्तु यीशु र्विश्रामवारे कर्द्दमं कृत्वा तस्य नयने प्रसन्नेऽकरोद् इतिकारणात् कतिपयफिरूशिनोऽवदन्
तदा स उक्त्तवान् स पापी न वेति नाहं जाने पूर्वामन्ध आसमहम् अधुना पश्यामीति मात्रं जानामि।
ततः सोवादीद् एककृत्वोकथयं यूयं न शृणुथ तर्हि कुतः पुनः श्रोतुम् इच्छथ? यूयमपि किं तस्य शिष्या भवितुम् इच्छथ?