योहन 8:7 - सत्यवेदः। Sanskrit NT in Devanagari ततस्तैः पुनः पुनः पृष्ट उत्थाय कथितवान् युष्माकं मध्ये यो जनो निरपराधी सएव प्रथमम् एनां पाषाणेनाहन्तु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তৈঃ পুনঃ পুনঃ পৃষ্ট উত্থায কথিতৱান্ যুষ্মাকং মধ্যে যো জনো নিৰপৰাধী সএৱ প্ৰথমম্ এনাং পাষাণেনাহন্তু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তৈঃ পুনঃ পুনঃ পৃষ্ট উত্থায কথিতৱান্ যুষ্মাকং মধ্যে যো জনো নিরপরাধী সএৱ প্রথমম্ এনাং পাষাণেনাহন্তু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တဲး ပုနး ပုနး ပၖၐ္ဋ ဥတ္ထာယ ကထိတဝါန် ယုၐ္မာကံ မဓျေ ယော ဇနော နိရပရာဓီ သဧဝ ပြထမမ် ဧနာံ ပါၐာဏေနာဟန္တု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તૈઃ પુનઃ પુનઃ પૃષ્ટ ઉત્થાય કથિતવાન્ યુષ્માકં મધ્યે યો જનો નિરપરાધી સએવ પ્રથમમ્ એનાં પાષાણેનાહન્તુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhye yo jano niraparAdhI saeva prathamam enAM pASANenAhantu| |
तत्पश्चाद् यीशुरुत्थाय तां वनितां विना कमप्यपरं न विलोक्य पृष्टवान् हे वामे तवापवादकाः कुत्र? कोपि त्वां किं न दण्डयति?
युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।
तस्य दक्षिणहस्ते सप्त तारा विद्यन्ते वक्त्राच्च तीक्ष्णो द्विधारः खङ्गो निर्गच्छति मुखमण्डलञ्च स्वतेजसा देदीप्यमानस्य सूर्य्यस्य सदृशं।
तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।
अतो हेतोस्त्वं मनः परिवर्त्तय न चेदहं त्वरया तव समीपमुपस्थाय मद्वक्तस्थखङ्गेन तैः सह योत्स्यामि।