यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।
योहन 8:47 - सत्यवेदः। Sanskrit NT in Devanagari यः कश्चन ईश्वरीयो लोकः स ईश्वरीयकथायां मनो निधत्ते यूयम् ईश्वरीयलोका न भवथ तन्निदानात् तत्र न मनांसि निधद्वे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চন ঈশ্ৱৰীযো লোকঃ স ঈশ্ৱৰীযকথাযাং মনো নিধত্তে যূযম্ ঈশ্ৱৰীযলোকা ন ভৱথ তন্নিদানাৎ তত্ৰ ন মনাংসি নিধদ্ৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চন ঈশ্ৱরীযো লোকঃ স ঈশ্ৱরীযকথাযাং মনো নিধত্তে যূযম্ ঈশ্ৱরীযলোকা ন ভৱথ তন্নিদানাৎ তত্র ন মনাংসি নিধদ্ৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စန ဤၑွရီယော လောကး သ ဤၑွရီယကထာယာံ မနော နိဓတ္တေ ယူယမ် ဤၑွရီယလောကာ န ဘဝထ တန္နိဒါနာတ် တတြ န မနာံသိ နိဓဒွေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcana IzvarIyO lOkaH sa IzvarIyakathAyAM manO nidhattE yUyam IzvarIyalOkA na bhavatha tannidAnAt tatra na manAMsi nidhadvE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચન ઈશ્વરીયો લોકઃ સ ઈશ્વરીયકથાયાં મનો નિધત્તે યૂયમ્ ઈશ્વરીયલોકા ન ભવથ તન્નિદાનાત્ તત્ર ન મનાંસિ નિધદ્વે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcana IzvarIyo lokaH sa IzvarIyakathAyAM mano nidhatte yUyam IzvarIyalokA na bhavatha tannidAnAt tatra na manAMsi nidhadve| |
यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।
तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।
अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।
अपरमपि कथितवान् अस्मात् कारणाद् अकथयं पितुः सकाशात् शक्त्तिमप्राप्य कोपि ममान्तिकम् आगन्तुं न शक्नोति।
युयम् इब्राहीमो वंश इत्यहं जानामि किन्तु मम कथा युष्माकम् अन्तःकरणेषु स्थानं न प्राप्नुवन्ति तस्माद्धेतो र्मां हन्तुम् ईहध्वे।
इत्यनेनेश्वरस्य सन्तानाः शयतानस्य च सन्ताना व्यक्ता भवन्ति। यः कश्चिद् धर्म्माचारं न करोति स ईश्वरात् जातो नहि यश्च स्वभ्रातरि न प्रीयते सो ऽपीश्वरात् जातो नहि।
यीशुरभिषिक्तस्त्रातेति यः कश्चिद् विश्वासिति स ईश्वरात् जातः; अपरं यः कश्चित् जनयितरि प्रीयते स तस्मात् जाते जने ऽपि प्रीयते।
यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज्ञायां यस्तिष्ठति स पितरं पुत्रञ्च धारयति।
हे प्रिय, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।