योहन 8:43 - सत्यवेदः। Sanskrit NT in Devanagari यूयं मम वाक्यमिदं न बुध्यध्वे कुतः? यतो यूयं ममोपदेशं सोढुं न शक्नुथ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং মম ৱাক্যমিদং ন বুধ্যধ্ৱে কুতঃ? যতো যূযং মমোপদেশং সোঢুং ন শক্নুথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং মম ৱাক্যমিদং ন বুধ্যধ্ৱে কুতঃ? যতো যূযং মমোপদেশং সোঢুং ন শক্নুথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ မမ ဝါကျမိဒံ န ဗုဓျဓွေ ကုတး? ယတော ယူယံ မမောပဒေၑံ သောဎုံ န ၑက္နုထ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM mama vAkyamidaM na budhyadhvE kutaH? yatO yUyaM mamOpadEzaM sOPhuM na zaknutha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં મમ વાક્યમિદં ન બુધ્યધ્વે કુતઃ? યતો યૂયં મમોપદેશં સોઢું ન શક્નુથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM mama vAkyamidaM na budhyadhve kutaH? yato yUyaM mamopadezaM soDhuM na zaknutha| |
अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।
अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।
तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?
यो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति।
तदा ते प्रत्यवादिषुः वयम् इब्राहीमो वंशः कदापि कस्यापि दासा न जातास्तर्हि युष्माकं मुक्त्ति र्भविष्यतीति वाक्यं कथं ब्रवीषि?
तदा ते प्रत्यवोचन् इब्राहीम् अस्माकं पिता ततो यीशुरकथयद् यदि यूयम् इब्राहीमः सन्ताना अभविष्यत तर्हि इब्राहीम आचारणवद् आचरिष्यत।
हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।