तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
योहन 8:4 - सत्यवेदः। Sanskrit NT in Devanagari हे गुरो योषितम् इमां व्यभिचारकर्म्म कुर्व्वाणां लोका धृतवन्तः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে গুৰো যোষিতম্ ইমাং ৱ্যভিচাৰকৰ্ম্ম কুৰ্ৱ্ৱাণাং লোকা ধৃতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে গুরো যোষিতম্ ইমাং ৱ্যভিচারকর্ম্ম কুর্ৱ্ৱাণাং লোকা ধৃতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဂုရော ယောၐိတမ် ဣမာံ ဝျဘိစာရကရ္မ္မ ကုရွွာဏာံ လောကာ ဓၖတဝန္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE gurO yOSitam imAM vyabhicArakarmma kurvvANAM lOkA dhRtavantaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ગુરો યોષિતમ્ ઇમાં વ્યભિચારકર્મ્મ કુર્વ્વાણાં લોકા ધૃતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he guro yoSitam imAM vyabhicArakarmma kurvvANAM lokA dhRtavantaH| |
तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्
एतादृशलोकाः पाषाणाघातेन हन्तव्या इति विधिर्मूसाव्यवस्थाग्रन्थे लिखितोस्ति किन्तु भवान् किमादिशति?