ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 8:4 - सत्यवेदः। Sanskrit NT in Devanagari

हे गुरो योषितम् इमां व्यभिचारकर्म्म कुर्व्वाणां लोका धृतवन्तः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে গুৰো যোষিতম্ ইমাং ৱ্যভিচাৰকৰ্ম্ম কুৰ্ৱ্ৱাণাং লোকা ধৃতৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে গুরো যোষিতম্ ইমাং ৱ্যভিচারকর্ম্ম কুর্ৱ্ৱাণাং লোকা ধৃতৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ဂုရော ယောၐိတမ် ဣမာံ ဝျဘိစာရကရ္မ္မ ကုရွွာဏာံ လောကာ ဓၖတဝန္တး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE gurO yOSitam imAM vyabhicArakarmma kurvvANAM lOkA dhRtavantaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે ગુરો યોષિતમ્ ઇમાં વ્યભિચારકર્મ્મ કુર્વ્વાણાં લોકા ધૃતવન્તઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he guro yoSitam imAM vyabhicArakarmma kurvvANAM lokA dhRtavantaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 8:4
6 अन्तरसन्दर्भाः  

तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।


तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्


एतादृशलोकाः पाषाणाघातेन हन्तव्या इति विधिर्मूसाव्यवस्थाग्रन्थे लिखितोस्ति किन्तु भवान् किमादिशति?