अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
योहन 8:38 - सत्यवेदः। Sanskrit NT in Devanagari अहं स्वपितुः समीपे यदपश्यं तदेव कथयामि तथा यूयमपि स्वपितुः समीपे यदपश्यत तदेव कुरुध्वे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং স্ৱপিতুঃ সমীপে যদপশ্যং তদেৱ কথযামি তথা যূযমপি স্ৱপিতুঃ সমীপে যদপশ্যত তদেৱ কুৰুধ্ৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং স্ৱপিতুঃ সমীপে যদপশ্যং তদেৱ কথযামি তথা যূযমপি স্ৱপিতুঃ সমীপে যদপশ্যত তদেৱ কুরুধ্ৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ သွပိတုး သမီပေ ယဒပၑျံ တဒေဝ ကထယာမိ တထာ ယူယမပိ သွပိတုး သမီပေ ယဒပၑျတ တဒေဝ ကုရုဓွေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM svapituH samIpE yadapazyaM tadEva kathayAmi tathA yUyamapi svapituH samIpE yadapazyata tadEva kurudhvE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં સ્વપિતુઃ સમીપે યદપશ્યં તદેવ કથયામિ તથા યૂયમપિ સ્વપિતુઃ સમીપે યદપશ્યત તદેવ કુરુધ્વે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM svapituH samIpe yadapazyaM tadeva kathayAmi tathA yUyamapi svapituH samIpe yadapazyata tadeva kurudhve| |
अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।
यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा।
मह्यं यमुपदेशम् अददा अहमपि तेभ्यस्तमुपदेशम् अददां तेपि तमगृह्लन् त्वत्तोहं निर्गत्य त्वया प्रेरितोभवम् अत्र च व्यश्वसन्।
स यदपश्यदशृणोच्च तस्मिन्नेव साक्ष्यं ददाति तथापि प्रायशः कश्चित् तस्य साक्ष्यं न गृह्लाति;
पश्चाद् यीशुरवदद् युष्मानहं यथार्थतरं वदामि पुत्रः पितरं यद्यत् कर्म्म कुर्व्वन्तं पश्यति तदतिरिक्तं स्वेच्छातः किमपि कर्म्म कर्त्तुं न शक्नोति। पिता यत् करोति पुत्रोपि तदेव करोति।
अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचारञ्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे।
युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्यञ्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि।
यूयं स्वस्वपितुः कर्म्माणि कुरुथ तदा तैरुक्त्तं न वयं जारजाता अस्माकम् एकएव पितास्ति स एवेश्वरः
यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।