ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 8:26 - सत्यवेदः। Sanskrit NT in Devanagari

युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्यञ्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যুষ্মাসু মযা বহুৱাক্যং ৱক্ত্তৱ্যং ৱিচাৰযিতৱ্যঞ্চ কিন্তু মৎপ্ৰেৰযিতা সত্যৱাদী তস্য সমীপে যদহং শ্ৰুতৱান্ তদেৱ জগতে কথযামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যুষ্মাসু মযা বহুৱাক্যং ৱক্ত্তৱ্যং ৱিচারযিতৱ্যঞ্চ কিন্তু মৎপ্রেরযিতা সত্যৱাদী তস্য সমীপে যদহং শ্রুতৱান্ তদেৱ জগতে কথযামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယုၐ္မာသု မယာ ဗဟုဝါကျံ ဝက္တ္တဝျံ ဝိစာရယိတဝျဉ္စ ကိန္တု မတ္ပြေရယိတာ သတျဝါဒီ တသျ သမီပေ ယဒဟံ ၑြုတဝါန် တဒေဝ ဇဂတေ ကထယာမိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yuSmAsu mayA bahuvAkyaM vakttavyaM vicArayitavyanjca kintu matprErayitA satyavAdI tasya samIpE yadahaM zrutavAn tadEva jagatE kathayAmi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યુષ્માસુ મયા બહુવાક્યં વક્ત્તવ્યં વિચારયિતવ્યઞ્ચ કિન્તુ મત્પ્રેરયિતા સત્યવાદી તસ્ય સમીપે યદહં શ્રુતવાન્ તદેવ જગતે કથયામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yuSmAsu mayA bahuvAkyaM vakttavyaM vicArayitavyaJca kintu matprerayitA satyavAdI tasya samIpe yadahaM zrutavAn tadeva jagate kathayAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 8:26
17 अन्तरसन्दर्भाः  

अद्यारभ्य युष्मान् दासान् न वदिष्यामि यत् प्रभु र्यत् करोति दासस्तद् न जानाति; किन्तु पितुः समीपे यद्यद् अशृणवं तत् सर्व्वं यूष्मान् अज्ञापयम् तत्कारणाद् युष्मान् मित्राणि प्रोक्तवान्।


युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ;


मह्यं यमुपदेशम् अददा अहमपि तेभ्यस्तमुपदेशम् अददां तेपि तमगृह्लन् त्वत्तोहं निर्गत्य त्वया प्रेरितोभवम् अत्र च व्यश्वसन्।


सन् प्रत्युक्तवान् सर्व्वलोकानां समक्षं कथामकथयं गुप्तं कामपि कथां न कथयित्वा यत् स्थानं यिहूदीयाः सततं गच्छन्ति तत्र भजनगेहे मन्दिरे चाशिक्षयं।


तुभ्यं यथार्थं कथयामि, वयं यद् विद्मस्तद् वच्मः यंच्च पश्यामस्तस्यैव साक्ष्यं दद्मः किन्तु युष्माभिरस्माकं साक्षित्वं न गृह्यते।


तदा यीशुः प्रत्यवोचद् उपदेशोयं न मम किन्तु यो मां प्रेषितवान् तस्य।


तदा यीशु र्मध्येमन्दिरम् उपदिशन् उच्चैःकारम् उक्त्तवान् यूयं किं मां जानीथ? कस्माच्चागतोस्मि तदपि किं जानीथ? नाहं स्वत आगतोस्मि किन्तु यः सत्यवादी सएव मां प्रेषितवान् यूयं तं न जानीथ।


तदा ते ऽपृच्छन् कस्त्वं? ततो यीशुः कथितवान् युष्माकं सन्निधौ यस्य प्रस्तावम् आ प्रथमात् करोमि सएव पुरुषोहं।


किन्तु स जनके वाक्यमिदं प्रोक्त्तवान् इति ते नाबुध्यन्त।


ईश्वरस्य मुखात् सत्यं वाक्यं श्रुत्वा युष्मान् ज्ञापयामि योहं तं मां हन्तुं चेष्टध्वे इब्राहीम् एतादृशं कर्म्म न चकार।


युष्मान् प्रति मया कथितानि वाक्यान्यग्रे स्वीकृतानि शेषेऽस्वीकृतानि नाभवन् एतेनेश्वरस्य विश्वस्तता प्रकाशते।