ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 8:25 - सत्यवेदः। Sanskrit NT in Devanagari

तदा ते ऽपृच्छन् कस्त्वं? ततो यीशुः कथितवान् युष्माकं सन्निधौ यस्य प्रस्तावम् आ प्रथमात् करोमि सएव पुरुषोहं।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তে ঽপৃচ্ছন্ কস্ত্ৱং? ততো যীশুঃ কথিতৱান্ যুষ্মাকং সন্নিধৌ যস্য প্ৰস্তাৱম্ আ প্ৰথমাৎ কৰোমি সএৱ পুৰুষোহং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তে ঽপৃচ্ছন্ কস্ত্ৱং? ততো যীশুঃ কথিতৱান্ যুষ্মাকং সন্নিধৌ যস্য প্রস্তাৱম্ আ প্রথমাৎ করোমি সএৱ পুরুষোহং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တေ 'ပၖစ္ဆန် ကသ္တွံ? တတော ယီၑုး ကထိတဝါန် ယုၐ္မာကံ သန္နိဓော် ယသျ ပြသ္တာဝမ် အာ ပြထမာတ် ကရောမိ သဧဝ ပုရုၐောဟံ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tE 'pRcchan kastvaM? tatO yIzuH kathitavAn yuSmAkaM sannidhau yasya prastAvam A prathamAt karOmi saEva puruSOhaM|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તે ઽપૃચ્છન્ કસ્ત્વં? તતો યીશુઃ કથિતવાન્ યુષ્માકં સન્નિધૌ યસ્ય પ્રસ્તાવમ્ આ પ્રથમાત્ કરોમિ સએવ પુરુષોહં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA te 'pRcchan kastvaM? tato yIzuH kathitavAn yuSmAkaM sannidhau yasya prastAvam A prathamAt karomi saeva puruSohaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 8:25
9 अन्तरसन्दर्भाः  

स प्रत्युवाच, मया तस्मिन्नुक्तेऽपि यूयं न विश्वसिष्यथ।


त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,


तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?


एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।


सन् पुनरपि राजगृह आगत्य यीशुं पृष्टवान् त्वं कुत्रत्यो लोकः? किन्तु यीशस्तस्य किमपि प्रत्युत्तरं नावदत्।


ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।


तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ।


युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्यञ्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि।