स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
योहन 8:23 - सत्यवेदः। Sanskrit NT in Devanagari ततो यीशुस्तेभ्यः कथितवान् यूयम् अधःस्थानीया लोका अहम् ऊर्द्व्वस्थानीयः यूयम् एतज्जगत्सम्बन्धीया अहम् एतज्जगत्सम्बन्धीयो न। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুস্তেভ্যঃ কথিতৱান্ যূযম্ অধঃস্থানীযা লোকা অহম্ ঊৰ্দ্ৱ্ৱস্থানীযঃ যূযম্ এতজ্জগৎসম্বন্ধীযা অহম্ এতজ্জগৎসম্বন্ধীযো ন| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুস্তেভ্যঃ কথিতৱান্ যূযম্ অধঃস্থানীযা লোকা অহম্ ঊর্দ্ৱ্ৱস্থানীযঃ যূযম্ এতজ্জগৎসম্বন্ধীযা অহম্ এতজ্জগৎসম্বন্ধীযো ন| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုသ္တေဘျး ကထိတဝါန် ယူယမ် အဓးသ္ထာနီယာ လောကာ အဟမ် ဦရ္ဒွွသ္ထာနီယး ယူယမ် ဧတဇ္ဇဂတ္သမ္ဗန္ဓီယာ အဟမ် ဧတဇ္ဇဂတ္သမ္ဗန္ဓီယော န၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzustEbhyaH kathitavAn yUyam adhaHsthAnIyA lOkA aham UrdvvasthAnIyaH yUyam EtajjagatsambandhIyA aham EtajjagatsambandhIyO na| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુસ્તેભ્યઃ કથિતવાન્ યૂયમ્ અધઃસ્થાનીયા લોકા અહમ્ ઊર્દ્વ્વસ્થાનીયઃ યૂયમ્ એતજ્જગત્સમ્બન્ધીયા અહમ્ એતજ્જગત્સમ્બન્ધીયો ન| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzustebhyaH kathitavAn yUyam adhaHsthAnIyA lokA aham UrdvvasthAnIyaH yUyam etajjagatsambandhIyA aham etajjagatsambandhIyo na| |
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
तवोपदेशं तेभ्योऽददां जगता सह यथा मम सम्बन्धो नास्ति तथा जजता सह तेषामपि सम्बन्धाभावाज् जगतो लोकास्तान् ऋतीयन्ते।
य ऊर्ध्वादागच्छत् स सर्व्वेषां मुख्यो यश्च संसाराद् उदपद्यत स सांसारिकः संसारीयां कथाञ्च कथयति यस्तु स्वर्गादागच्छत् स सर्व्वेषां मुख्यः।
हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।